पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६३
श्रीभविष्योतपुराणान्तर्गतम् रहस्याऽध्यायनामकम्


निद्रसमाधिसः पतिः निवसः केवलं तपः ।
छैनकृयमभूज्य में शेषाचलनिअसिनः ॥ ४३

प्रार्थयामो वयं निरये तं निवासं नृणां किमु । ।
तथsपि भक्तिसंयुक्तं कर्मचव्रतादिकम् ॥ ४४

मन:प्रमदनं शक्त्या स्वमिपीतिकरं चरेत् ।
अन्नदने भहापूजोपववैभवमुत्तमम् ॥ ४५

स्वामिप्रसादिकैथं आनन्यायोपकल्प्यते ।
यस्कञ्चिद्वर्णदनन्नपितृश्राद्धादिकर्म च ॥ ४६

अन्न थाने कृतं सर्वं अनःफलदं स्मृतम् ।
ज्ञानिनोऽज्ञानिनो वापि समानं भक्तिपूर्वकम् ॥ ४७

कालक्षेपार्थमुत्सहे र्मणा बन्धनं न हि ।
चिरन्तनेषु क्षेत्रेषु मुक्तिपात्रमुदाहृतम् ॥ ४८

सायुज्यमुक्तिरानन्दप्रसिः श्रीशैलमस्तके ।
मुक्तिक्षेत्रेषु मुक्तानां नदनुभवगमः ॥ ४९

तद्विष्णोर्वीटेशस्य परानन्दपदे स्थितिः ।
चद्विचित्रभवैत्र वेङ्कटेश्वरमण्डले ॥ ५०

वस्सुखभाववैचि59त् परमानन्द करणम् ।
मुक्तानां योगिनां मध्ये कश्चिस्परमयोगिरा ॥ ५१

एनरं रहस्यन्तु लोकं जानाति नापरः ।।
सर्ववेदासिद्धतसारम्यानुभवं प्रिये! ॥ ५२

ब्रआनन्दपदप्राप्तिकारणभन्मम प्रियम् ।
नैतद्रहस्यभारूयनं वक्तव्ये यस्य कस्यचित् ॥ ५३

भक्तियुक्ताय शान्ताय वक्तव्ये बेटेश्वरे ।
सच्चिदानन्दसन्मूर्तेः कल्याणगुणवारिधेः ॥ ५४