पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६१
श्रीभविष्योत्तरपुराणान्तर्गतम् हस्याऽध्यायनामकम्


यं दृषु नाभर ज्ञान ये दृष्णू | नापरं पदम् ।।
यं दृष्ट नापरो लाभो ये दृष्टःनाधरः प्रियः ॥ १९

य दृष्ट नमरं थम साक्षादनन्दसान्द्रकम् ।
यं दृष्ट। नापरं ध्यानं समाधिरपि नपरः ॥ २०

ये दृष्टा नाना मुक्ति सेवेंद्रथमनोहरा।
ये दृष्टु| नारो नियो यस्य कालभयं न हि। ॥ २१

यं दृष्ट नपरे। विष्णुः भक या सर्वं जगदमयः ।
ये इष्ट। त्रिविधं कृयं कृतवन् नन्न संशयः ॥ २२

यं दृष्ट न दाता रमेशन्नत व मदः ।
यं दृष्ट्। नापरं ब्रह्मन्न मचिदनदत्रिमात् ॥ २३

ये दृष्ट। नापरो योगः साष्टाः सर्वसिद्धदात् ।
ये दृष्टा नपरः पूर्णः सर्वगो वेङ्कटेश्वरात् ॥ २४

न वेदतार्परं शानं न देवो वेङ्कटेश्वरात् ।
न वैद्युथपरं धाम न गिरिधेङ्कटशरः ॥ २५

सत्यं सत्यं पुनः सत्यं न देवे वेङ्कटेश्वरात् ।
बनण्डे नास्ति यरितञ्चित् न भूतं न भविष्यति ॥ २६

वेङ्कटेशसमें देव नेति वेदान्तनिर्णयः ।
तद्रहस्यसुसंवादं रचितस्थमुमेशयोः ॥ २७

शृणुध्मवधानेन सिद्धान्तं मुनिपुङ्गवः!।
औसूतः- कैलासेऽनतशिम्बरे पर्वते निर्मलेऽमले ॥ २८

ज्ञाननिर्मलचितद्ययोगिमण्डलसेवितम् ।
सुखासीनं महादेवं रजसिंहासनोतमे ॥ २९

प्रणिपत्य कृसिन्धु पार्वती पर्यपृच्छत ।
श्रीपार्वती-देवदेव! विरूपाक्षमैलवयातमिरपह! ॥ ३०