पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५७
श्रीभविष्यतरपुराणे चतुर्दशोऽध्यायः


मया पाचितमन्नव यावनलकुलोद्भवम् ।
यथेष्टं भुङ् मद्दते सहामोदरसादरम् ॥ २२९

भगधकृतभीमस्य मुक्तोपचाराभ्युपगमः

इत्थमुक्तो जगद्योनिः तया भय तमाज्ञया ।
कमलामुखमालोक्य हस जगदीश्वरः ॥ २३०

सुप्रसन्नोऽथ भगवन् तामुवाच तमालिनीभ ।
‘अवश्यमने भोज्ये ते भक्ष्या दत्ते तमालिनि!।
इत्येवमुक्। भगवान् भक्तवसत्यवारिधिः ॥ २३१

रमसमेतो रमणीयविग्रहः
कुललपर्येण कुलालनयया ।
अभुञ्जतं दतश्च तदन्नमुत्तम
भुक्तू । तयोश्च प्रददौ पदं स्वकम् ॥ २३२

एतकीौतुकमलेवथ ब्रजेशनपुरोगमाः।
तुष्टुवुहृष्टमनसः स्रष्टारं सर्वदेहिनः । २३३

देवदुन्दुभयो नेदुः खापेतुः पुष्पवृष्टयः ।
एतस्मिन्नेव समये विमनं प्राप्त-तमम् ॥ २३४

विमानं प्रप्तमालोक्य श्रीनिवःसः सतां गतिः।
स्वकिरीटं ददौ तस्य शङ्कचक्रे च कौस्तुभम् ।
पीतम्बरमलकरं कुलालस्य महात्मनः । २३५


भगवदनुग्रहेण कुल|लदम्पत्योः सारूप्यप्र प्तिः

रमया भूषण तावत् तमालायाश्च सन्ददौ ।
दिव्यं विमानमारूढौ विष्णुना दत्तवैभवौ ॥ २३६