पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५४
श्रीवेङ्कटाचलमाहात्म्यम्


अत्रैवोत्तरदिग्भागे राजन्! योजनदूरतः ।
स कुलेऽतिभक्चैव भितिकाबिलमध्यतः ॥ १९९

दारुभूतव मां शूद्रः प्रत्यहं पूजयत्यसौ ।
स्वस्थः शान्तः स्वीकृत्यश्च प्रसमाप्य हरिप्रियः ॥ २००

स्नात्वा विधिदामज्ञो मृण्मयैस्तुलसीमुमैः ।
तद्भया परितुष्टेन तदीक्रियते मया ॥ २०१

तन्न गधा प्रतिदिनं तं दृष्ट। तत्प्रियं तथा ।
राजन्! बहुविधाः सन्ति मद्भक्तो विशगिणः ॥ २०२

यदुक्तन्तु त्वया पूर्व एकोऽहं भक्तिमानिति ।
तद्वर्वदहरमहेन्झायविज़म्भितम् ॥ २०३

तदुकथं विन्नमस्तकः
सन्त्यज्य चैक्यं तदनु प्रजापतिः ।
एह्य जगामोज्झितजगौरवः
तदास्य मार्ग प्रणमन् मुहुर्मुहुः ॥ २०४

भीमख्यकुलालनगरं प्रति सेकेण्डमानगमनम् ।

तं चकवर्तिन दृष्ट। पद्यां धावन्तमातुरम् ।
पृच्छन्तं तस्य भवनं परितो घटककारिणः ॥ २०५

प्रहुस्तं भगवद्भक्तं कुला मार्गदर्त्तिनः ।
'बसत्यतैव राजन्! स कुलालो भीमनामकः ॥ २०६

भक्तिर्यस्य हरौ कृष्णसेवं नियं च रोति यः ।
एवमुक्तः स लेहैश्च पथिकैः पृथिवीपतिः ॥ २०७

जगाम तस्य भवनं तोण्डमान् राजसत्तमः ।।
तद्गृहाद्वहिरास्थाय स्तुतवांस्तद्गृहं नृपः ॥ २०८