पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४८
श्रीवेङ्कटाचलमाहात्म्यम्


प्रेषयामास पुत्रं तन्यस्थीन्यानेतुमत्मनः ।
स जगामातिवेगेन मृतानां भवनं नृप! ॥ १४१

बद्धं तदस्थिनेचयं वस्त्रेणच्छय भूपते ।।
नयाने विनिक्षिप्य स्वच्छाद्य नृपनन्दनः ॥ १४२

तद। शेषगिरिं प्राप्य पितरं वाक्यमब्रवीत् ।

  • तदस्थमण्डलं तात सम्प्रतं विद्धि भूपते !॥ १४३


श्रीनिवासाय शान्ताय तदऽनीतं बदधुना ।
स पुत्रवचनं श्रुत्वा श्रीनिवासमभाषत ॥ १४४

राजा- ‘समनीतः पुत्रकेण मृगस्थिनिचयो हरे !
यथा ते जीवितं कृष्ण ! प्राप्नुवन्ति तथा कुरु ॥ १४५

एवमुक्तः श्रीनिवासः तदशिनचय नृप! {
कराभ्यां प्रतिगृह्याथ स्वोत्तरीये बंबन्धे है ॥ १४६

स्वामिपुष्करिणी यत्र तस्य पूर्वदिशि स्थितम् ।
पाण्डुतीर्थ समासाद्य तस्य तीमुषगनः ॥ १४७

तत्र किञ्चिद्दैवतं आसञ्च मधुसूदनः ।
तोण्डमानश्च तयुत्त्रं त्यक्ता तीर्थमुपागतः ॥ १४८

आकट्ठलमध्ये च निमभज जनार्दनः ।
अस्थीनि तत्र निक्षिप्य शिलायां तीर्थसन्निधी ॥ १४९

प्रक्षाल्य विष्णुः पस्पर्श स्वञ्जलिक्षिप्तवारिणा।
जीवनं सन्निपतितं तदथािनेचये तदा ॥ १५०

इति ते जीविभा विष्णोः पाणिर्थीप्रभवतः ।
ववृषुः पुष्पवर्षाणि तत्तीर्थं वासवादयः ॥ १५१

विस्मेरचिताः सर्वेऽपि दृष्टततीर्थवैभवाः।
यदा तीर्थप्रभावेण जीविता मृतकाभ ते ॥ १५२