पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४७
श्रीभविष्योतपुराणे चतुर्दशोऽध्यायः


तोण्डमनप्रार्थनया भगवंस्कृतकूर्मद्वजपुत्रद्युज्जीवनक्रमः

श्रीभगवान् -

 अकाले च किमर्थं वे अगलों नृपसतम!।
राजराज ! किमर्थं वै रोदनं कुरुमेऽधुना ॥ १३०

धीरस्वश्च धनुष्मत्रं असिद्धं भूतले तव ।
अद्य किं कारणे तात ! रोदने वद मम ॥ १३१

युक्तः श्रीनिवसेन नत्रयीत स च किञ्चन ।
विदित्वा हृदयं तस्य नगद वचनं तथेः ॥ १३२

श्रीभगवान्-'विदितं हृदयं राजन्! आतु(स्य तवाधुना ।
स्त्रया कॅमिदं पापं मयैवाचरितं नृप! ॥ १३३

निवर्तत्र च पापामन् ! किं करोमि नृपात्मज्ञ!।
अकार्यं कर्म भूपाल ! वपा कृतमरिन्दम ॥ १३४

अहं पापो दुशचरो नित्यदुःखभमन्त्रतः ।
होऽकाले कालमेष्यामि क्रूरं वा नरकं नृप! ॥ १३५

आदतव्यं हि दौर्भाग्यं स्वभक्तम्य दुरात्मनः ।
दरिद्रत्वं तथा भक्तयैवं धर्मविदो विदुः ॥ १३६

मयि ते भक्तिभावे च लोपो नैत्र त्वया कृतः ।
किं करोमि क गच्छामि नूरं पापं त्वया कृतम्॥ १३७

तथाऽपि तत्र सौहार्दीत करिथ्ये जीवितान मृतान् ।
कलैौ वेष्टनाथेन नृधस्यास्य विमोक्षणम् ॥ १३८

कृतं महापातकिन इति कीर्तिर्भविष्यति ।
पुत्रं प्रेषय भूपाल ! शापभीरुमरिन्दम! ॥ १३९

तेषं मृतानामानेतुं सर्वाण्यथीनि सम्प्रति ।
इति श्रीवेष्टपतेः वाक्यं श्रुत्र स चाऽतुरः ॥ १४०