पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४५
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


निरुद्धानां सैन्धवेन बालर्जुननन्दनम् ।
निहतं श्यतां राजन्! पण्डवानां महात्मनाम् ॥ १०७

वासुदेवमुखाच्छूव चीनस्य मनो यथा ।
रामबाणेन विद्रस्य रक्णस्य मनो यथा॥ १०८

तथैव तण्डमानस्य हृदये पर्यकग्पत ।
वैयेण मनसः स्त्रास्त्रं प्राप्तवान् स प्रजापतिः ॥ १०९

तदाह भारतीं विपः किञ्चिद्दुःखसमन्वितः ।
राजानं राजशार्दूलं पप्रच्छ कुशलं तदा।। ११०

भार्या मे गर्भिणी पूर्वं प्रसूता किं सुते सुतम् ।
न श्रयते तयोर्वनी मम चितप्रतोषिणी ॥ १११

पुले मे निर्गुणो राजन् ! सर्वद्र। क्रीडने रतः ।
तटाके पुष्करिण्य व कूपे वा विपुलाग्भमि ॥ ११२

तस्मान्मे मनसो दुखे सदा भावि विशांपते।
भार्या मे राजशार्दूल! मम दर्शनकारणात् ॥ ११३

न चऽगन/ वरारोहा कृतो मे भ्रमते मनः ।
सुते भार्यां चिन्तयामि दिवा नक्व गर्भिणीम् ॥ ११४

तस्य विप्रस्य स श्रुत्वा राजा धैर्येण भारतीम् ।
व्याहरतोण्डमानोऽपि यथा धीरे धर्तन ॥ ११५

तण्डमान-'भो भूसुकुलोत्पन्न ! मा मैवीः पुत्रक ।
क्षेमं प्रस्त। ते भार्या पुत्र्या पुत्रेण तिष्ठति ॥ ११६

बहवो योषितो विप्र! मया दृष्ट इतः पुरा ।
न मुतो न च ते भार्या मम दृष्टिपथं गता। ॥ ११७

अथ तवृतमस्खिञ्च भूयां भूसुरोत्तम!।
पूर्वदेवगुरोर्वोरः सप्राप्तस्तु गते दिने ॥ ११८