पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४४
श्रीवेङ्कटाचलमाहात्म्यम्

दृष्ट चिन्ताकुलो भूत्वा मनसीत्थमचिभश्चत् ।
ॐ त्रिविधाः पुरुषः प्रोक्ताः धियस्तेषं पृथदिथाः ॥ ९५

तसमयाऽतियलेन स्थापनीया द्विजपिया’।
इति सञ्चिन्त्य धर्मरमा तोण्डमान् राजसत्तमः ॥ ९६

एकान्ते भवनं कृत्वा स्थापयामास तत्र ताम् ।
अन्नं षण्मासपर्धातं सकृत्सोपस्फ ददौ॥ ९७

तण्डुलचै कष्ठन्तैः सदोपकरणैः समम् ।
तद्गृहे शुद्धचैवळु। स राजा। तोरडमन् नृपः ॥ ९८

दूतान् विधाय वै दूरे चर्चक्रोशायते निजे । ।
गृह एव कचिरकोणे निगूढं तां तदा। यधात् ॥ ९९

धूर्तानान्तु यथा सेय न गच्छेद्चरं दृशए ।
ते राज्ये समासक्तो राजा कार्यवशे गतः ॥ १००

२इयभारेण राजेन्द्र ! व्यस्सरद्राक्षणप्रियाम् ।
द्विवसन्ते विप्रेन्द्रः च। गवऽाहनम् ॥ १०१

गयां गा गयश्राद्धं कृत्वा निजपितुस्तथा ।
गतया त्रिवधे चोद्भ। स्कन्धदेशे द्विजोत्तमः ॥ १०२

तोरडमन्पुरं प्राप्य प्रविवेश नृपालयम् ।
राजानमत्रवीद्राजन्! आशीर्भिरभिनन्द्य च ॥ १०३

दीर्घायुर्भव राजेन्द्र ! पुत्रवन् ज्ञानवान् भव ।
स्वरप्रसादेन राजेन्द्र! कृतं गङ्गावगाहनम् ॥ १०४

गावगाहनं राजन् ! कुरुष्वेतजलैः शुभैः।
एवमुक्तः स राजर्षिः विस्मृतां त्र|भणीं स्मरन्॥ १०५

स्तब्धो बभूव चॉकलत् दण्डाहत इवोरगः ।
पद्मव्यूहे पथिकैः द्रोणकर्णपुरोगमैः ॥ १०६