पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४२
श्रीवेङ्कटाचलमाहात्म्यम्


नित्यमाराधयन कृष्णे बिलमार्गेण चागतः ।
४स्थं कुर्वति राजेन्द्र! राजराजकुलोद्भवे ॥ ७२

गङ्गास्नानगन्तुकूमरल्यद्विजथुनान्तः

कार्तिके भसि सञ्जभते दैवयोगेन भूपते!।
समाययौ द्विजश्रेष्ठः कूर्मो वासिष्ठगोत्रजः ॥ ७३

पितुरस्थ समागृह्य गननसमुत्सुकः ।
अकसाद्राजनगरं विपक्षस्नियमळुरुम् ॥ ७४

समन्ततः सनकथं तेण्डमान्कीर्तिसम्भ्रमम् ।
राघवण्यटुतैर्नेत्र महालक्ष्म्यास्यभार्यया ॥ ७५

पुराद्वहिर्विनिक्षिप्य भार्या पुत्रश्च स द्विजः।
सम|सदद्राजगृहं २ाजदशेनलल: ॥ ७६

सिंहासनगतः कान्तं विद्रभट्टलमण्डलम् ।
तमाशीर्भिविशेषेण संतुत्य पृथिवीपतिम् ॥ ७७

राजानमब्रवीद्विप्रः कूर्मो वेदप्तपारगः ।
कूर्म- ‘श्रुता। बहुमुखकीर्ति: तत्र भू१ ! विशां पते ! ॥ ७८

तच्छूवाऽथ समीपं ते समाप्तोऽहं नृपोतम !!
इति विप्रधचः श्रुत्वा पूरयामास स द्विजम् ॥ ७९

तोण्डमान्- 'किमागमनकार्यं ते तन्ममाचक्ष्व भो द्विज ।।
इस्थमुक्तोऽब्रवीद्राजन् ! कूर्मो वेदविदां वरः ॥ ८०

कर्मः - 'मत्ति प्रेतसां प्राप्तः कालेन पृथिवीपते !।
तस्यास्थिनिचयं नीव गन्नमज्ञानहेतवे ॥ ८१

काशीं गच्छामि राजेन्द्र! मनसा कृतनिश्चयः ।
दैवज्ञ गर्भिणी जता मन भाषा पतिव्रता ॥ ८२