पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३९
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


मुद्गान्न माषकत्रञ्च दध्योदनमतः परम् । ।
षधाित्रञ्च सापूर्य सपायससुशर्करम् ॥ ३७

गुडापूपांस्तिलापूषान् माषापूपान् मनोहरान् ।
मोदकांश्च अतच्छिद्रप्रमुखान् कारयन् विधिः ॥ ३८

ब्रह्मकारितश्रीनिवासमहोत्सववैभवप्रकारवर्णनम्

अर्पयामास देवाय श्रीनिव|विष्णवे ।
उसवं श्रीनिवासस्य विधियां महोत्सवे ॥ ३९

वरयामास वै वेधाः ध्वजारोहणपूर्वकम् ।
सायङ्काले च पूर्वेद्युः ध्वजःरोहणघसरत् ॥ ४०

अनन्तगरुडाश्च ब्रह्माद्यश्च तथाऽमरः ।
सर्वे चान्ये महद्यः त्रिष्वक्सेनपुरःसराः ॥ ४१

वल्मीझादिभत्रां मृत्स्नां पवित्रां नगराद्वहिः।
खानितां विधिवन्मन्त्रैः हस्तमस्तकरोपितम् । ४२

सर्वमङ्गलवाचैश्च सह९६परिच्छदैः।
समम्भ्रमं समानीय प्रादक्षिण्येन वीथिषु ॥ ४३

ॐकुरार्पणमातेनुः सहर्षपुलकः ।
ततोऽपरेद्यरुक्षसि ध्वजारोहमहोसवम् ॥ ४४

आरभ्यवभृथान्तश्च पुष्पयान्तमेव च ।
उपवं श्रीनिवासस्य चकार विधिवद्विधिः ॥ ४५

तस्मिन् महोत्सवे विष्णोः वजारोहणवासरे ।
प्रथमे प्रथमं यानं मनुष्यान्दोलिक ऽभवत् ॥ ४६

द्वितीयश्च तथा रात्रौ अभवच्छेषवाहनम् ।
शेषे शयनशीलस्य शेषाचलनिनसिनः ॥ ४७