पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३०
श्रीवेङ्कटाचलमाहात्म्यम्


सान्विसस्तेन राज्ञेत्थं श्रोनिघसः ससां गतिः ।
प्राह बाण जगन्नाथः तण्डमानं प्रजापतिम् ॥ २५

तोण्डमानं प्रति दिव्यालपकरण।य श्रीनिवासचोदना

श्रीनिवास:- 'कुटुचं स्थापि तेन राज्ञा भ्रात्रा गरीयसा।
नास्ति मे भवनं तात ! वसार्थं दुहितुस्तव ॥ २६

वि नृपस्य जामाता वर्तते परमन्दिरे !
एषाऽकीर्तिर्ममानन्तदुःखदा। दुःखनाशन! ॥ २७

पारतन्त्र्यं महत्कष्टं मनुष्याणान्तु का कथा ।
तस्मान्मे भवनं कार्य स्वया राजकुलोद्भव! ॥ २८

स्वां विना राजशार्दूल कीर्ति स्थापयितुं स्थिराम् ।
कः समथ धरापृष्ठे नाझे नागालयेऽपि वा ॥ २९

वदयेवं वासुदेवे ‘ तथाऽस्त्वि' त्यचेन्नृपः ।
सुमुहूर्ते सुळले च सुनक्षत्रे शुभे तिथौ ॥ ३०

भोगिराजगिरिं राजन्! आरुरोह खगध्वजः ।
सहितः कमलदेव्या राजयुक्तः स देवराट् ॥ ३१

निवेशं दर्शयामास वराहनुमतेन च ।
स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनः ॥ ३२

अत्रैव कार्य राजेन्द्र! बैत्यं पूर्वमुख शुभम् ।
गोपुरद्वयसंयुक्तं प्राकारत्रयमभ्ययम् ॥ ३३

सप्तद्वारवरोपेतं देहलीतोरणान्वितम् ।
ध्वजस्तम्भवोपेतं सर्वलक्षणसंयुतम् ॥ ३४

आस्थानमण्डपं दिव्यं अद्भुत यागमण्डपम् ।
गौशाल धान्यभवनं ततो मालाकरं गृहम् ॥ ३५