पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२५
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः


ममाधान कर्तुक्रमा सम्प्राप्त्रैष रणाङ्गणे ।
शोचन्ती तव दुःखेन अतुश्च मरणं प्रति ॥ १०३

अगस्त्यवचनं श्रुत्वा किञ्चित् क्रोधसमन्वितः ।
भरसेयन् पद्मनयनां सङ्गमस्थलमागतम् ॥ १०४

अयुक्तं योषितां धीमन् ! सङ्गमागमनं मुने!।
अथाहं तोण्डमानम्य शिरः कायाद्वराम्यहम् ॥ १०५

तत्सुतं तं महाभागं श्रीनिवासं महाबलम् ।
हत्वा राज्यं प्रदास्यामि विष्वक्सेनाय धीमते ॥ १०६

वासुदेववचः श्रुच सष्टाङ्गं प्रणिपत्य सा।
कृताञ्जलिपुटो भूत्व देव वाक्यमभाषत ॥ १०७

पद्मावतीप्रार्थनया श्रीनिवासकृततण्डमानघमुदानमग्धिक्रमः

श्रीषाबती

स्वामिन्। नाथारविन्दाक्ष। श्रीनिवास ! कृपानिधे!।
दय कुरु दयासिन्धो भक्तानामभयं कुरु ॥ १०८

किमनेन जगन्नाथ! लोकनाशनकारिणा।
उभौ राज्यस्य कर्तारै भत्रतां राजसत्तमौ ॥ १०९.

विभज्य राज्यं सर्वश्च कोशे देहि रमापते !।
स्वस्यस्तु सर्वलोकेभ्यपित्रे च पि कनीयमे ॥ ११०

प्रसादात्तत्र गोविन्द ! निवर्तय रणाङ्गणा ।
इति प्रियावचः श्रुत्वा श्रीनिवlन उवाच ताम् ॥ १११

श्रीनिवासः क्षत्रधर्मे न जानासि वं गच्छाद्य रणाङ्गणात् ।
अथाहं तोण्डमानस्य सपुत्रस्य रणे शिरः ॥ ११२

पातयिष्ये महासत्रये पश्यता सर्वदेहिनाम् ।
स्यालर्थ म्रिये चापि नात्र कार्या विचारणा ॥ ११३