पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२४
श्रीवेङ्कटाचलमाहात्म्यम्


गरुडध्वजमालोलेक्य पतितं पृथिवीतले ।
रणने स्वपतिं कृष्णं श्रीनिवासं सुरेश्वरम् ॥ ९३

सखने वर्मसहितं समुत्थाप्य रणाङ्गणे।
सशीतलोदकमदैः व्यजनै साध्मार्जयत् ॥ ९४

कुपितं श्रीनिवासं प्रत्यगस्यन्न पद्मावत्याशयमापनम्

पझावत्यब्रवीचापि शोचन्ती ते पतिव्रता
अतिष्ठ रणभूम्यःस्वं त्यक्ता मूर्छ खगध्वज !॥ ९५

इति विज्ञापितो देय पद्मचय तदा नृप! ।
मुहूर्तमात्रं गोविन्दो नरलोकं विडम्बयन् ॥ ९६

मूर्छ गत इव स्थित्वा प्रबुद्ध इव चतः
उथाय रणभूम्यां सः पश्यन् दश दिशो हरिः ॥ ९७

ददर्श स्वप्रियां राजन्! थितां पझावतीं विभुः ।
भृकुटीयुतनेत्रन्तु गर्हयन् वाक्यमब्रवीत् ॥ ९८

श्रीनिवासः असिन् रणाजिरे घोरे वनितानां प्रयोजनम् ।
हिमति ? मुनिशार्दूल! इनमेषाऽथ गच्छतु ॥ ९९

इत्थमुक्तो भगवता पशक्त्या सहsगतः ।
अगस्यः श्रीनिवासं तं प्रत्यभाषत तापसः ॥ १००

अगस्य:-

'सन्धरत्र प्रकर्तव्यः श्रीनिवास ! सतां गते ।
उत्तिषु स्यालकं बालं समानय नृपं तमम् ॥ १०१

तोण्डमानं महारजे तसुतं तं महाबलम्।
श्रीनिवासाभिधानश्च तव रोघकरं हरे! ॥ १०२