पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२३
श्रीभविष्योत्तरपुराणे द्वादशेऽध्यायः


मूळु गतो वा विमयं मने मे भ्रमते भुने!।
किमत्र कथं योगीन्द्र। तन्ममाचक्ष्व कुग्भज ! ॥ ८१

पझावतीवचः श्रुत्वा पझनाभव संस्मरन् ।
उवाच वचनं श्लाध्यं भजन् ! कलोचितं मुनिः ॥ ८२

अगस्त्यः- ‘देशकालातिक्रम्य यः कर्म कुरुते नरः।
न स गच्छेकर्मफलं न सुखं विन्दते नरः ॥ ८३

सर्वे स्वयें निपुणाः परकायें न कश्चन ।
नालोकयति फो वापि पतिं पतितं रणे॥ ८४

क्षत्रियाणां शरीरधणिं रणरङ्गमानि च ।
विकससङ्गोळ्ही नुकन्युतरोत्तरम् ॥ ८५

जीवति कुसुमायन्ते सर्जवानि सप्त प्रिये!।
निजवानि तु तान्येव वीक्षते नैवै कश्चन ॥ ८६

आजीवमेव शूरेथः कथं गृत राजभिः।
तस्मवद्भृशं न कोऽयत्रानुशोचति ॥ ८७

तस्मामस्य भद्रेच्छुः निवर्तय पणेि रणात् ।
त्रीणातु परसे धर्मः पतिभतिः पतिप्रिये। ॥ ८८

भद्रं ते प्रतुरेव स्यात् कनिष्ठपितुरेव वा ।
एवं मया महाभागे! कुरु वं वपतेर्हितम् ॥ ८९

मनसो मम कल्याणि! सधयनः प्रशम्सते ।
तावुभौ राजयकतरौ पितापुत्रौ न संशयः ॥ ९०

३युक्त मुनना तेन राजपुत्री समुथता ।
प्रकारान्मुननासार्थं सङ्गमश्रणं ययौ ॥ ९१

अलिकां महराज! हेमदण्डविभूषितम् ।
आरुह्य राजतनया श्रीनिवासपरायण ॥ ९२