पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२२
श्रीवेङ्कटाचलमाहात्म्यम्


शराण ५इसाहस्रधा श्रीनिवासश्च वैक्षसि ।
ताडयामास वेगेन सर्वान् विस्मापयन् जनान् ॥ ७३

तण्डमानोऽपि राजर्षिः विष्वक्सेनश्च माधवम् ।
वासुदेवो राजपुत्रे बाणैर्दशभिरेव च ॥ ७४

जघन तरसा बालं तदद्भुतमिवाभवत् ।
चतुर्भिश्चतुरो वाहान् वणेनैकेन सारथिम् ।
छत्रमेकेन राजेन्द्र! रथं पञ्चेषुभितथा॥ ७५

रथादवस्य महानुभावः स
राजपुत्रस्त्रिदल चक्रम् ।
चिक्षेप कृष्णे च हयोत्तमे च
वक्षःस्थले वासववज्ञफलम् ॥ ७६

रणरङ्गं मूर्धेिi श्रीनिवासं दृष्ट पद्मश्रत्यनुशोचनम्

तेनातिविद्धो निपपात भूम
चक्रेण चक्राझिलबाहुदण्डः ।
शेषाचलेशो रणरङ्गगामी
मनुष्यभावेन विडम्बयञ्जनान् ॥ ७७

मूछमुपागम्य हयोत्तमाद्धरिः
यथा मनुष्यो रणरङ्गमध्यतः ।
तथा यसैौ देवगणस्य मध्ये
सदिमयोकुछविलोचनस्य ॥ ७८

तदा प्रकाशमारूढा राजपुत्री हरिप्रिया ।
अगस्त्यमब्रवीद्राजन्! चक्रपाणेर्निपातनम् ॥ ७९

पद्मावती- अगम्य ! श्य गोविन्दं पतितं रणमडले ।
अवस् किमियं प्राप्त रणे कृष्णेन श्यताम् ॥ ८०