पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१८
श्रीवेङ्कटाचलमाहात्म्यम्


भार्या सन्देशयामास बलोकामनाय च ।
इत्यादिश्य त्यजन् प्राणान् सत्यलोकं जनाधिपः ॥ ३४

दिव्यं विमानमारूढो जगाम स नृपन्तमः ।।
साऽपि तेन जगामाशु धरणी राजसत्तम ! ॥ ३५

मृत/य यन्नृप(य यमुदनकृनचरमकृत्यक्रमः

ततश्चितां समारोप्य राजनि सपरिग्रहम् ।
वसिष्ठो गौतमोऽत्रिश्च भरद्वाजोऽतिविश्रुतः ॥ ३६

वहतो राजशार्दूल! श्रीनिवासप्रियं नृप!।
जुहुवुश्रुमेधेन मन्त्रैश्च विधिपूर्वकम् ॥ ३७

ततः कृतानि सर्वाणि प्रेतकर्याणि भूपतेः ।
षोडशे दिवसे प्राप्ते मासिकान्यकरोपुनः ॥ ३८

निमन्त्रितधपुष्याः ब्राह्मणा वेदपारगाः ।
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ॥ ३९

बाधदेवः पुलयोऽथ वाल्मीकिर्चसुधाधिप!।
जमदग्निभृगुः श्रोमान सनन्दश्च पराशरः ॥ ४०

याज्ञवल्क्यश्च जाबालिः शुनःशेपेऽथ कहलः ।
एते महर्षय राजन् ! राजथे ब्राह्मणोत्तमाः ॥ ४१

अभुञ्जानन्नसारञ्च वसुदाननिमन्त्रिताः।।
समाप्य सर्वकार्याणि हरिः स्वस्थानमाश्रितः ॥ ४२

पझावतीं पुरस्कृत्य पुराणपुरुषोत्तमः ।
अगस्त्यालयमासNध सुखमास्त सुरेश्वरः ॥ ४३

तोण्डमानवसुदानयोः राज्यमुद्दिश्य कलहप्रवृत्तिः

मृते गज्ञि गते कृष्णे कलहः प्रत्यपद्यत ।
तण्डमानपतेस्तस्य विष्वक्सेनस्य भूमिप । । ४४