पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


भगवन्कृतषण्ममघधिकगस्त्याश्रमवासप्रतिज्ञा

पावन्यनुगो देवो ब्रवरुद्धादिकैर्युतः ।
सुवर्णमुखरीं प्राप्य तत्र वासमकल्पमेत् ॥ ४३६

षण्मासावधि लक्ष्मीशो दीक्षितेऽहं महामते!।
न शैलराजमारोहमिति निश्चित्य देवराट् ।
अगस्त्यभवन गवतत्र वासमत्र रथयत ॥ ४३७

स्ववासं प्रति भगवन्कृतदेवादिप्रेषणम्।

देवन् सम्प्रेषयामास स्वधाभानि वृषाकपिः ।
ब्रह्मादीनां सुराणञ्च मुनीनामूर्ध्वरेतसभ ॥ ४३८

ददौ वस्त्रं यथायोग्यं भगवान् भंक्तमसलः ।
तेनऽज्ञप्त । जगद्धात्र जमुलकं स्वकं सुराः ॥ ४३९

ऋषयश्च तपोऽयं जग्मुर्नारायणाज्ञया।
लक्ष्मीर्जग|म राजेन्द्र ! करवीपुरं तदा ॥ ४४०

महोत्सवं तन्वनुभूय देवताः।
जशपूर्वः समहृषसतमः।
जग्मुः स्वक घाम महानुभवः
२जेन्द्रपूज्य प्रशासुरंदर ॥ ४४१

गते देवगणे तत्र वगम्यनिलयं गतः ।
भुञ्जाने भोगमतुलं तFIऽत भगवान् हरिः ॥ ४४२

विधEध्यायफलश्रुतिः

शतानन्द- विबहाभयायमाइतीयं ये शैक्षन्ति जनेश्वर !।
तेषां भाग्योदयं वक्ष्ये शृणु राजन ! सविस्तरम् ॥ ४४३