पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४११
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


पद्मावती श्रीनिघामयोव्रियन्तृपश्रेषितपरिचद्ददिः

तदा ददौ महाराजः पारिबर्ह श्रियःपतेः ।
तण्डुलान् शलिसग्भूतान् वृषभाणां रथोपरि ॥ ४१६

आरोप्य प्रेषयामास शतं खरीर्वियन्नृपः।
मुद्गन् गोस्वामिसंरूढान् त्रिंशस्खरीददौ हरेः ॥ ४१७

गुडभरं महान्तश्च तिन्त्रिणीभमेव च ।
पयोघटसहस्राणि दधिभण्डशनानि च ॥ ४१८

सहस्रार्ध वृतपूर्णचर्मपत्राणि सर्षपान् ।
मेथिकान् हिङ्गुलवणतिस्पात्रणि चैत्र हि ॥ ४१९

तथा शर्करया पूर्णघटांस्तु द्वे शते तथा।
वार्ताकं चूतकदलीफलम्बीरकाणि च । ४२७

कूष्माण्डकन्दमूलमनि मरीचमलकानि च ।
मधुभडशते द्वे च रभाष्ठचयांस्तथा ॥ ४२१

रम्भालचश्च राजेन्द्र! पत्र/शां निचयं तथा ।
अश्वानामयुत दव गजानश्च सहस्रकम् ॥ ४२२

धेनूनां पञ्चसाहचें आविन शतं तथा।
दासीनां द्वे शते राजन्! दासानां त्रिशतं तथा । ॥ ४२३

वस्त्राणि विविधान्यशु पर्यॐ रत्नभूषितम् ।
उपबंई रलयुतं पारिबर्हण संयुतम् ॥ ४२४

एवमादीनि वस्तूनि गृहीत्वा नृपसत्तमः।
पुत्रेण सहितो राज्ञ श्रीनिव8५रायणः ॥ ४२५

आशजो धर्मज्ञः श्रीनिवासस्य सन्निधिम् ।
आगतः श्वशुरं दृष्ट्वा चोतस्थौ जगदीश्वरः ॥ ४२६