पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०६
श्रीवेङ्कटाचलमाहात्म्यम्


गरुडस्कन्धमळूढः पल पझवती-पि। ।
आरोपयन्वरारोहां अन्योन्यं परिरभ्य च ॥ ४०६

गरुडकःधमारूढो गन्तुं स्वस्थानमुचुकः ।
हरमन्त्रणायैतु श्वश्रूश्वशुरयोस्तद। ॥ ४०७

पुन्गृहं सम्प्रक्थि गमनेच्छुभूदथ ।
श्वशुरौ पर्यपृच्छच साष्टाङ्गं प्रणिपत्य वै ॥ ४०८

आशीर्वादं तनश्चक्रे मातुः नामयम् ।
आशिराजः श्वशुरः श्वश्त्र। च धरया सह ॥ ४०९

आकाशराज..

दीर्घायुर्भव गोविन्द ! सर्वलोकधुन्धर ।
त्याशिषाsभिनन्द्यथ वासुदेवमभाषत। ॥ ४१०

राजा

मासान्ते गच्छ गोविन्द ! वन सह वयोगनम् ।
श्वशुरं मञ्च ते धर्मे मानयव महामते ’ ॥ ४११

इति तस्य वचः श्रुत्वा वासुदेवोऽब्रवीन्नृषम् ।

श्रीनिवासः -

‘नृप! ववर्थे श्रुणु मम कर्थस्य महती त्वरा ॥ ४१२

तस्मादज्ञश्च मे देहि रजस्ते स्यात् कृपा मयि।
इत्युक्। वासुदेवस्सु गरुडकधमास्थितः ॥ ५१३

जगाम भगत्रन साक्षात् नर्वदेवसमन्वितः ।
अकुल: वैयाकुलः सर्वे नगस्था जनस्तदा।।
प्रकागपुरारूढाः पश्यतः स्वदृशऽवदन् ॥ ४१४

जनाः--

धन्या राजकुलोत्पन्न पञ्च कमललोचना' }
अनुगच्छति गोविक् पश्यतेति 'परस्परम् ॥ ४१५