पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः



कीडागृहे राजपुत्रि! तथा भोजनमझानि ।
भ्राता तव कथं क्रीडां भोजनं वा करिष्यति? ॥ ३९५

वे रुदन्तमालोक्य भ्रातरं दी श्चेतसम् ।
तोष्ममानो नृपश्रेष्ठो दुःखितो बावनम्रवीत् ॥ ३९६

तोण्डमानः

'वयं दरिद्रा निर्भयाः कृपण दैनचेमसः ।
वयं मरणमापन्नः नात्र कार्या विचारण ॥ ३९७

एतादृशी च कल्याणी नैवै लन्धा कौ युगे ।
इत्थं वयं निश्चिनुमो वियोगभृशदुःखिताः ॥ ३९८

एवं तान् ततो दृष्ट वपुदनोऽतिदुःखितः ।
भगिनीं दीनवदनां आलिङ्कह रुदन्मुहुः ॥ ३९९

वमदानः मातरं बालकं त्यक्ता । यथा लोके धनञ्जकः ।।
गच्छेत्तथा। मां भगिनि ! त्यक्ता खं के नु गच्छसेि' ॥ ४००

एवं प्रसङ्ग।सत्रासीत् देवानामपि भूमिपः ।
प्रीण कश्यपादीनं दुःखमत्यन्तदारणम् ॥ ४०१

रुदन्तं नृपतिं दृष्ट श्रीनिवासः सतां गतिः ।
स्वयं रुरोद गोविन्दो भगिनीं पर्धवलभम् ॥ ४०२

मृत्वा श्रीदेवकीपुत्रः अद्भुतमिवाभवत् । ।
इत्थं कृत्वा लेकरीतें प्रीतमुखास्थितः ॥ ४०३

पद्मायया तया । सlध सर्ववाद्यसमन्वितः ।
प्रमं प्रदक्षिणीकृत्य रमया सहितो हरिः ॥ ४०४

स्वनिवेशगृहं भेजे पद्मासनभवादिकैः । ।
ततो हरिः श्रीनिवासः स्वस्थानं गन्तुमैहत ॥ ४०५