पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०६
श्रीवेङ्कटाचलमाहात्म्यम्



सुवासिन्यः- “ सावित्रीव च कल्याणि ! बहुपुत्रवती भब ।।
सर्वलोकस्य जननी भव मङ्गलदायिनी ॥ ३६२

इत्थं सुमङ्गलीस्त्रीषु गायन्तीषु शुभाशिषः ।
ब्राह्मणानां करस्पर्शात् रजश्चापि महात्मनः ॥ ३६३

बबन्ध पूतं माङ्गल्यसूत्रं मन्त्राभिमन्त्रितम् ।।
कण्ठे पद्मावतीदेव्याः श्रीनिवासो जगत्पतिः ॥ ३६४

मुनिभिः सह विद्वद्भिः लजैaोंमें पुरोहितः ।
वसिष्ठोऽकारणपझावयञ्जयर्पितैस्ततः ॥ ३६५

यजु शाखाक्रमेणैव जुहावाग्नौ यथाविधि।
सर्वे वैवाहिकविधिं वसिष्ठोऽथ सम पयत् ॥ ३६६

ततः पुरोहितो रसः स्वस्तवाचनपूर्वकम् ।
मुनीनामङ्गलिपुटे नवरलाक्षतान् ददौ ॥ ३६७

ते वेदमन्त्रैर्जगदीशमूर्ति
रनक्षतान् वेदविदः प्रचिक्षपुः।
तदा नृणां तत्र महोत्सवोऽभूत्
आफशराजस्य पुरीनिवासिनाम् ॥ ३६८

तस्मिन् काले महाराज दक्षिणां ब्रह्मवादिनाम् ।
दापयामास सन्तुष्ट विंपैताम्बूलपूर्वकम् ॥ ३६९

गवां कोटिसहस्राणि चाश्वानामयुतं तथा ।
वस्त्र णां निचयं राजन्! विप्रेभ्यो दत्तवान् विभुः ॥ ३७०

एवं भहोत्संवतन समभूद्दशमीदिने ।
वधूवरौ प्रतिष्ठाप्य भोजयामास वै ततः ॥ ३७१

अन्नं बहुवध सुपसभक्ष्यसमन्वितम् ।
परमानश्च सघृतं सक्षीरं शर्करायुतम् ॥ ३७२