पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०२
श्रीवेङ्कटाचलमाहात्म्यम्


गजमापयद्रजा जामातरमनामयम् ।
सहितो वासुदेवस्तु ब्रह्मणा शम्भुना तथा ॥ ३११

कुबेरेणाहिराजेन गरुडेनाग्निना तथा।
वायुना वरुणेनापि यमेन मरुतां गणैः ॥ ३२०

वसिष्ठादिमुनिश्रेटैः सदरैः ससुतैस्तथा।
जगाम राजभवनं रततोरणमण्डितम् ॥ ३२९

नानाजनसमाकीर्णं नानालङ्करमण्डितम् ।
महाबाद्यक्षरैर्युक्तं दीपयुतविदीपितम् ॥ ३२२

जामातृसहितो राजा द्वारतोरणसन्निधौ ।
चतुरङ्गबल मुक्त हन्तगन्तुमुद्यतः ॥ ३२३

तत्रान्तरे श्रीनिवासं नीरजयितुमागता ।
तोण्डमान्नृपतेर्भार्या कुडुमोदकभाजनम् ॥ ३२४

समादायशु कल्याणी वायुदेवमपूजयत् ।
ततः पश्चाच्छीनिवासः प्राविशद्राजमन्दिरम् ॥ ३२५

द्वाराण्यतीत्याथ वहूनि माधवो
राज्ञा समेतो भवनं प्रविश्य ।
रत्नासने राजविनिर्मिते हरिः।
रराज राजीवसमननेनः ॥ ३२६

चतुःतभां रनवेदीं अधिष्ठष्य खगध्वजम् ।
परिवार्य च तस्थुस्ते मुनयो वीतकल्मषाः ॥ ३२७

ब्रह्माणमग्रतः कृत्वा सर्वे देवा यथासुखम् ।
स्वर्णासने समासीनाः पश्यन्तो नयनोत्सवम् ॥ ३२८

ततः स राजा धमम चक्रे मङ्गलमजनम् ।
सापि स्नात्वा महाराज! तैलेन च सुगन्धिना । ॥ ३२९