पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


समुत्थितो वासुदेवः कृतमङ्गलमजनः ।
वसिष्ठमब्रवीद्राजन्! भगवान् वेकटेश्वरः ॥ २८७

श्रीभगवान्- 'सहैव भोजनं कथं रक्ष्या च परमेष्ठिना।
मात्रा पुरोहितेनापि वयं पश्यन्नञ्च र्जताः ॥ २८८

राज्ञस्तु भवने राजा राजपत्नी पतित्रता।
कन्या पुरोहितो भ्राता तेऽपि पEान्नवर्जिताः। ॥ २८९

एवमुक्ता वसिष्ठतु पुरोहितमरिन्दम!।
कुबेरमब्रवीद्राजन्! श्रीनिवासः सतां गतिः ॥ २९०

श्रीनिवासः-' गच्छ यक्षगणाध्यक्ष! राजानं विप्रकारणात् । ।
इति तद्वचनं श्रुत्वा यक्षराट्ठाजसत्तमम् ॥ २९१

गत्वाऽह भारतीं पुण्यां श्रीनिवासेन भाषितम् ।
कुबेर– ‘भोजनं वृर्षिमुख्यानां कर्तव्यं पूर्वमेव हि॥ २९२

मुहूर्तकाओ रातै तु नाडकाम्युत्रयोदश ।
तदाऽसाध्यं महाराज! रात्र्यां बालणभेजनम् ॥ २९३

इति सन्दिश्य राजानं कुबेरः पुनरागतः ।
तथा चकार राजर्षिः भोजनं ब्रह्मवादिनाम् ॥ २९४

ददौ च दक्षिणां निष्कं तापूराव द्विजन्मनाम् ।

विवाहार्थं श्रीनिवासानयनाय तन्मन्दिरं प्रति नृपागमनम्

एवम्भूते महीपाल! कल्याणदिवसे हरेः ॥ २९५

शुक्रवारे दशम्याञ्च सायले वियन्नृपः।
स्तुरबलं सर्वं निधाय पुनः सुतम् ॥ २९६

वसुदानं महाराज तण्डमानश्च सोदरम् ।
पुरोहितं पुरस्कृत्य सह सम्बन्धिबान्धवैः ॥ २९७