पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८८
श्रीवेङ्कटाचलमाहात्म्यम्


प्रार्थनां न क्षणानlतु कृत६३न् प्राकृतो यथा ।
वासुदेववचः श्रुघ। बषयमाहुर्महीसुराः ॥ १७१

ऋषयः- ‘तवानममृतप्रख्यं मुक्तिमार्गस्य साधनम् ।
वयं धन्याः कृतार्थाः स कतै पांपाकुले हरे ! ॥ १७२

अभिनन्द्य तमिथं ते सुसन्तुष्टा अभुञ्जत ।
भोजनानन्तरं राजन् ! ब्राह्मणानां यथार्हतः ॥ १७३

ताम्बूले दक्षिणमै प्रददौ भगवान् हरिः।
स विप्रभोजनस्यान्ते स्वयं भोजनमाचरत् ॥ १७४

पुत्रेण पुत्रपुत्रेण भार्यया बन्धुभिर्युतः ।
सानिः सलोकलश्च सशेषो गरुडान्वितः ॥ १७५

भोजनान्ते दिनाधीशो रत्रिस्थानमुपागतः ।
शयनं कृतवान् कृष्णः पर्येकं रमया सह ॥ १७६

स्वयं निद्वाविहीनोऽपि रेमे प्राकृ वेद्धरिः।
ब्रह्मादय. सुरश्रेष्ठः कश्यपाविपुरोगमाः ॥ १७७

शयनं चक्रिरे राजन्! कदरेषु गृहेषु च।
वृक्षमूलेषु शैलानां गद्रेषु दरीषु च ॥ १७८

भगवदाज्ञया ब्रह्मकृतसैन्यमीकरणप्रकारः

ततः प्रभाते विमले श्रीनिवासः सतां गतिः।
गरुडं प्रेषयामास ब्राह्मण प्रति भूमिप ! ॥ १७९

स गत्वा वायुवेगेन ब्रह्मणे तल्पमस्थितम् ।
प्रत्युवाच महाराज ! पक्षिराट् परमं वचः ॥ १८०

गरुडं:-

‘गच्छ ततस्तिकं बभन्! वस्त्रालङ्कारभूषितः ।
हंसमात्रया चंद्रभं गन्तुं राजेन्द्रपत्तनम् ॥ १८१