पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८७
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


ब्रह्मा

'सर्वज्ञ सर्वभोक्तारं सर्वलोकेश्वरेश्वरम् ।।
वामेन वेद्मि गोविन्द! न त्वतुर्यो न चाधिकः ॥ १६०

कमै निवेदयेयं भोः प्रशाधि कमाते !।
स पुत्रवचनं श्रुख/ पुत्रभाह इसन्निव । ॥ १६१

श्रीभगवान् -

‘अहविरनृसिंहस्य पूजां कृत्वा निवेदय।
इयुक्तो वासुदेवेन नृसिंहस्सर्पणं नृप! ॥ १६२

ब्रह्म चकार सर्वेषां मुनीनामपि सभतम् ।
गृहधनदेवांश्चISPऽनचे ततः परम् ॥ १६३

अक्षनाथोम्बुगन्धैश्च धूपदीपानुलेपनैः ।
विप्राणामर्चनं चक्रे ब्रह्मा च विधिपूर्वकम् ॥ १६५

नननन्दसपूर्णे हरिस्तान् लैौकिकैः समः ।
परिवेषं ततश्चकुः अर्थे दिक्पालकास्तदा।। १६५

पत्रसंस्कारपूर्वश्च चक्रुस्ते परिवेषणम् ।
परिवेषस्व सम्पूर्ण आकर्षोनिमुखद्धरिः ॥ १६६

‘एको विष्णुर्महङ्कनं पृथग्भूतान्यनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगत्ययः ॥ १६७

इत्थं कृष्णर्पणं चक्रे श्रीनृसिंह।य विष्णवे ।
कश्यपद्यांश्च गोविन्दो 'जुथलमिति चाब्रवीत् । १६८

‘भवतां ज्ञानपूर्णानां किमनेनश्च पूर्णा ।
भविष्यति महप्रज्ञःदयावन्तस्तपोधनः ! ॥ १६९

दरिद्रं माश्च जानन्तस्वनं मे सजछ लघु ।
बहुकृत्य स्वीकुरुत कृपया नितरामिति ॥ १७०