पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


निकृत्त्य शिरसा ध्रुवा वादित्राणां धनेन च ।
पूरयन्नम्बरं सर्वं पुनः स्वकानमागतः ॥ ७७

श्रीनिवासः- स कुन स्थाप्यते ब्रह्मन्! वसिष्ठ! कुलदेविक
वदस्येवं वासुदेवे वसिष्ठं वसुधाधिप! ॥ ७८

नास्थानिकं गत्वा प्रोवाच मधुसूदनम् ।
श्रीनारदः ‘वासहशरणे देव ! स्थाप्यतां कुरदेनत । ॥ ७९

यस्मिन् स्थाने स्कं धाम तत्र तां कृष्ण ! पूजयेत् ।
एवं विद्वमतं पूर्व निर्मिती परमेष्ठिना ॥ ८०

स नारदवचः श्रुत्वा वसिष्ठसहितो हरिः।
वराहशरणं गत्वा च एतमब्रवीत् ॥ ८१

श्रीनिवासः

प्रसादात्तव गोविन्द ! विवाहं कर्तुमुत्सुकः ।
सहितो धरया सर्वं त्वमागच्छ नृपालयम् ॥ ८२

गुरुस्त्वं सर्वलोकानां कृतघ्यञ्च मां कुरु ।
श्रीनिवासवचः श्रुत्वा भूधरो वाक्यमब्रवीत् ॥ ८३


श्रीवराहः

'मम स्थाने महाराज ! वृकुलं विद्धि मे सखीम् ।
क्षेत्रं कं मदीयं यत् तस्मान्मां त्यक्तुमर्हसि ॥ ८४

वराहवचनं श्रस्य वासुदेवोऽभ्यभाषत ।

श्रीनिवासः-

‘कुलदेवीप्रतिष्ठा करिष्ये शरणे तत्र' ॥ ८५

इत्येवं प्रार्थयन्तं तं श्रीनिवासं परासरम् । ।
‘ तथा ‘तिक्यब्रवीद्रजन्! कलरूपी हरिः स्वयम् ॥ ८६