पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७७
श्रीभविष्योत्तरपुराणे एकदशोऽध्यायः


ऊर्धपुण्ड्रे दधराध श्रीनिवासः सतां गतिः ।
तदाह कमलां राजन्! वक़ला लोकमातरम् ॥ ५६

‘रेखां रचय कल्याणि! ललाटे कुटुमेन तु।
एवमुक्ता देवमान रमा। कुमलिखत् ॥ ५७

तदा मुहूर्तकालस्तु दर्शितो दैवचिन्तकैः ।
भूषणानि स्वपुत्रस्य पैौन्तु जगदीशितुः ॥ ५८

याचयि महाराज ! कुबेरमथ सा रमा।
आदाय त ददर्शाथ भगवानाह तन् नृप! ॥ ५९

श्रीभगवान् -

सम्भूय वरारोहे! भूषणैर्गे वरानने!।
एवमुक्ता हसन्ती सा भूषणैस्तमभूत् ॥ ६०

पीताम्बरं दधारशु कटिसूत्रमनर्थकम् ।
स्वरैराभरणैर्घनैः भूषितस्तु ततो हरिः ॥ ६१

कश्यपात्रिभरद्वाजवसिष्ठादीन् महामुनीन् ।
नमश्चक्रे विरिवेशविनुतोऽपि बिडघयन् ॥ ६२

सभ्यामुपास्य विधिवत् कुव ताकालिकक्रियाः
वसिष्ठमह्योवाच सन्तोषोदितमानसः ॥ ६३

श्रीभगवान् -

मुनिश्रेष्ठ वसिष्ठ ! यं उतरं कार्यमाचर ।।
वासुदेववचः श्रुत्र चसिष्ठो वदसां वः ॥ ६४

विरच्य वेदिकं तत्र मौक्तिकैश्चतुरश्रितम् ।
श्रीनिवासं प्रतिष्ठाप्य सङ्कल्पविधिपूर्वकम् ॥ ६५

चक्रे पुण्यहकर्माथि बरयित्र द्विजन्मनः ।
अष्टवर्ग ततश्चक्रे सृष्टिकर्ता पितामहः ॥ ६६