पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः

 
सिद्धाङ्गनाश्च रजेन्द्र! तथैवैखानसाहनः ।
एवं प्रवृत्ते पुण्येऽस्मिन् विवाहे वेङ्कटेशितुः ॥ १०

स्नुषाश्च वसुदेवस्य जइसुधरुलोचनः।
श्वश्च पुरतः कृख मातरं वकुलां हरेः ॥ ११

एवं महोत्सवस्तत्र समभूत्सप्तमीदिने ।
चतुर्दिक्षु च संस्थाप्य कटशान् जलपूरितान् ॥ १२

सूत्रेण वेष्टयित्वा तु तन्मध्ये रक्तपीठम् ।
संस्थाप्य सम्भ्रमेंयुकाः इदमाहुः सुरङ्गनाः ॥ १३

अतg पुरुषश्रेष्ठ ! तिष्ठ वं सूत्रमण्डले ।
स इस्थमुक्तो भगवान् योषितां पुरतो हरिः ॥ १४

प्रोवाच दीनवदनः प्रस्रवचनेन जलम् ।
पितामह महाप्राज्ञ ! विवाहविभवे मम ॥ १५

कः करोत्यभिषेकन्तु तैलेनशी:क्रमेण वै ।
यस्य नास्ति महाराज ! म ।। १Iऽपि पित/ तथा ॥ १६

विवाहे च विपत्तौ च तस्य धिग्जन्म जीवनम् ।
भगिभ्यो भ्रातरश्चैव मातुल । भागिनेयकाः ॥ १७

न मे सन्ति महाप्राज्ञ ! कः करोत्यभिषेचनम् ।
मातापितृविहीनानां का गतिर्मे भविष्यति ॥ १८

न च मातृसमं मित्रं जनकेन समं सुखम् ।
न भार्यासदृशे पुत्रेण समा गतिः ॥ १९

भाग्य न
न हि भ्रातृसमो बन्धुः न विष्णोर्देवता था ।
इति सम्भष्य गोविन्दो लीलामानुषविग्रहः ॥ २०

रुरोद लोकरीयैत्र पश्यन् ब्रह्मननं हरिः।।
उपधार्य हरेर्वाक्यं सभवः असम्भवः ॥ २१