पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७०
श्रीवेङ्कटाचलमाहात्म्यम्


करवीरपुरच्छेषाचलं प्रति रमऽऽगमनम्

सा तद्वचनमन्नर्थे यथाऽऽदेशे तद। रमा । ।
रथमश्च खेदेन भानुवक्यादरेण सा ॥ १८७

सम्प्राप्त वायुवेगेन रचियुक्ता रम|पतिम् ।
तदागमनवातश्च ध्रुवा । तस्मिन् क्षणे हरिः ॥ १८८

जगाम दर्शनापेक्षी श्वशक्त इव सम्मुखम् ।
तादृशीमकृतं प्राप्य तदद्भुतमिवरेत् ॥ १८९

देवानां पूर्वदेवानां मुनीनामूर्धरेतसाम् ।
भुजे भुजङ्गभूधस्य वामं संस्थाप्य वै भ् म् ॥ १९०

तथाऽयं जलकण्ठे निधायगढूज स्वभूः।
एवंभूतं श्रीनिवासं ददर्श क-लालया ॥ १९१

स्थादुतीर्थ वेगेन किञ्चिद्वयमुखयुज।।
चम्पक पुष्पनिचयं विकीर्य पदपजे ॥ १९२

समालिङ्गयातिभनयैव मुहूर्तद्वयमास्थिता । ।
तदालिङ्गनमात्रेण पुष्टने विष्टरश्रयः ॥ १९३

कुशलं परिपप्रच्छ तस्याः सऽपि हरेस्तदा।
पितरौ सर्वलोकानां रमानारायणावुभैौ ॥ १९४

समाप्तौ सभां राजन्! सर्वदेवनमकृतौ ।

रमायै श्रीनिवासकथितपद्मावतीपरिणयोदन्तः

श्रीरम -

‘मां मोहयति गोविन्द! तव मया दुभ्यया ॥ १९५

भानुना मयि गोविन्द ! कर्म चित्तं त्वया कृतम् ।
त्वन्मायामोहिताः सर्वे ब्रजेशानादयः सुराः ॥ १९६