पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६४
श्रीवेङ्कटाचलमाहात्म्यम्


अन्य शलाकमेत शुद्ध मद्भक्तिसंयुभम् ।
नियोजय सुरश्रेष्ठ! देयभागृहकर्मणि ॥ १२४

इयप्रियं वचः श्रुत्वा विश्वकर्मा नरेश्वर!।
प्रणिपत्याह गोविन्दं वर्थकी भयविह्वलः ॥ १२५

वर्धक

‘भगवंस्वदभीष्टं यत् अज्ञानतं मया कृतम् ।
क्षमस्व मम दौरास्यं भगवन् ! करुनानिधे !॥ १२६

देवादिदेव! देवेश! स्वरूपस्य मम कारणात् ।
इयान् कोपः किमर्थं? ते सङ्गमो भगवन! हरे! ॥ १२७

एवं सम्प्रार्थितः शक्रे श्रीनिवर्त उवाच ह ।
सभां कारय देवेन्द्र! देवार्थ मुनिकारणात् ॥ १२८

पञ्चाशद्योजनगणविशालां सुफनोहराम् ।
सुविचित्रा च महतीं त्रिंशद्योजनमायतम् ' ॥ १२९

इत्येवं शासितः शक्रः तेन वर्धकिना तद।।
कारयामास विपुलं विचिनां महतीं सभाम् ॥ १३०

चक्रे शक्रऽज्ञया। तत्र विश्वकर्म मयप्रजः ।
अनन्तरं वाक्यमूचे शतक्रतुमनामयम् ॥ १३१

श्रीभगवान्

‘आकशाजनगरं शीतं गच्छ शचीथते !।
राजानं सान्ववचनैः कार्यं कर्मणि बोधय ॥ १३२

तत्राप्यनेन कर्तव्यं सभागेहादि कथय ।
वासुदेवस्य वाक्यानि श्रुत्वा तस्य शचीपतिः ॥ १३३

जगाम राजनगरं सहितो विश्वकर्मणा ।
विस्तार्य नगरं राज्ञः परितो बहुयोजनम् ॥ १३४