पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६१
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


तदा । ते जननी पुत्र! करवीपुरं गता ।
तेन दुःखेन सन्तप्तः त्यक्ता । वैखुण्ठमुत्तमम् ॥ ९२

इहागतो वेङ्कटाद्रिं ननाघश्यं निळेतनम् ।
अत्रवर्मीको नित्यं चोलभृत्यः कुठारतः । ९३

प्रहरमां जभार्याताडितो धेनुकोपतः ।
ब्रहस्थतेः प्रसादेन जीवामे करुणानिधेः ॥ ९४

अभिवादय करणीं मातरं मम नन्दन!।
इत्युक्तो वकुलां ब्रह्म वदे हरिमतरम् ॥ ९५

ब्रह्मा- ‘जननी तत्र गोविन्द! कुत्रेयं जनिता पुरा ।
एतदस्याह भगवन्! श्रोतुं कौतूहलं हि मे। ॥ ९६

श्रीभगवान्-‘यशोदा चकुल भूत्वा वर्तते चेङ्कट चले ।
रक्षितोऽहं तया भद्र ! बहुकालं पितामह!॥। ९७

आपकाले तु यो रक्षेत् ते विद्यारियसरं गुरुम् ।
कदाचिन्मृगया55सक्तः पद्मतीर्थसमीपतः ॥ ९८

आगमहं तत्र पुष्पवने कन्या उपगमन् ।
तसां मध्ये विशजन्ती कयाकाचिदुपागमत् ॥ ९९

यामाकाशप्रभोः पुत्रं मन। पद्मावतीं विदुः ।
ताभवेक्ष्यातिमोहान्मे मनस्तामेव कहते ॥ १००

तामेवधटयाऽशु स्वं पुत्रोऽसि परमो मम।
वदस्येवं हृयोकेशे शुश्रुवे दुन्दुभिस्वनः ॥ १०१

श्रीनिवासपरिणयार्थं शेषाचलं प्रति रुद्राद्यागमनम्

श्रीभगवान्-'कस्य वधमिदं ब्रह्मन्! कध मामुपगच्छति।
घदयेवं परे धाम्नि नीलकण्ठोऽवपद्यत ॥ १०२