पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५७
श्रीभविष्यपुराणे दशमोऽध्यायः


बंबैरैः शतशृङ्गंश्च दीर्घभृङ्गंध सस्वरैः।
सप्तस्वैलैः सप्तरगैः सर्पणमपि मोहकैः ॥ ४८

करैश्च वषरैः स्वनद्ध वारिझन्।
गन्धर्वैर्गाननिपुणैः नरभेदविचक्षणैः ॥ ४९

वीणादण्डस्थमूलैश्च वादयद्भः सुखावहैः ।
नर्तकैटभैश्चैव हहाहहमुखैर्युतम् ॥ ५०

स्तूयमानस्तुभ्बुरुण। सूतमागधवन्दिभिः।
सुराः सर्वे श्रीनिवसमहोत्सवदिदृक्षवः ॥ ५१

अनुजग्मुर्महाराजे ब्रह्मण यान्तमग्रतः ।
सत्यलोके तपोलोके जैनोलेके ततः परम् ॥ ५२

महलोके सर्वलोके स्वर्गलोके महीतले ।
एवं क्रममिह भाग ब्रह्मण ददृशुर्जनाः ॥ ५३

ऋषय: सबसपन्नाः तदाऽन्यद्भुतदर्शनम् ।
वसुदेवसमाकारं वैश्वानरसमननम् ॥ ५४

ददृशुः सर्वलोकेशे साक्षाद्रमणम्प्रजम् ।
केचिन्नारायणं तं हि गभीर्यादब्रुवंस्ततः ॥ ५५

केचिन्नारायणो नायं वदनानां विपर्ययात् ।
इत्यब्रुवस्ततः सर्वे मधतं चतुराननम् ॥ ५६

हंसस्यं भूषणैर्युक्तं कंचडमराम्।ि
अपृच्छेते महीदेवः ब्रक्षणोऽनुचरान् जनान् ॥ ५७

महीदेवाः 'कं वा देशे प्रति जनः कुतो वागमनं विधेः ।
जनाः- ‘गच्छामोऽद्य विवर्थ श्रीनिवासस्य भूतलम् ॥ ५८

तेनैवकारितः सर्वे सत्यलोकमहीसुराः।
तस्या वचनं तेषां अनुजग्मुर्महर्षयः ॥ ५९