पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५५
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः

 
भेरीन्दुभयश्चध वाद्यतां सर्वतोमुखम् ।
भवद्भिमें यापयद्भिः गमनं धरणीतले ॥ २६

इत्युक्ता द्वारपालास्ते वाद्यानि समवादयम् ।
ब्रह्माणं प्रणिधस्याथ निदेशज्ञ वदोऽब्रवीत् ॥ २७

प्रयाणमेरीनिनदः सुमङ्गलः संभूयते सर्वं जनैः कुतूहलात् ।
के देशमुद्दिा पितामहाध सगड्यते वाघगणो वदध ॥ २८

'भारतेऽस्मिन् महा वर्षे जम्बूद्वीपस्य दक्षिणे।
शेषाचलं समुद्दिश्य नियु६३ चतुरङ्गिणीम् ॥ २९

सेभ पक्ष ममे 'युक्तू सेनापतिमथाब्रवीत् ।
‘कन्दऽद्य सुरन् सर्वान् सर्छन् दिक्पालक/निति ॥ ३०

सत्यलकजनान् सर्वान् त्रयमाह पितामहः ।
‘भवन्तो रसिकः सर्वे कल्याणथं कलैौ युगे ॥ ३१

श्रीनिवासस्य कृष्णस्य पितृमें पुरुषोत्तमाः!।
समागच्छतु सर्वे मे सेनाधीशः! मया सह।
इति अह्वचः श्रुखा सेनानाथास्तमब्रुवन् ॥ ३२

सेनापतयः- वार्षिक देहि नो ब्रह्मन्! आगच्छामस्त्रय सह '। ।
एवमुक्तो धनं तेषां दत्तवन् स पितामहः।
वाहनानि विचित्राणि रथांश्च विविधानपि ॥ ३३

भूषणानि च वस्त्राणि स्नानि विविधानि च ।
५ीः सन्देशयामास विवक्षार्थ तिमहः ॥ ३४

स्वयमर्गतः श्रीमान् आत्मानं समभूषयत् ।
दधार शिरसा शीनिं किरीटं पश्चिमेन तु ॥ ३५

 अन्येन शिरसा धाता तोष्णीषमधारयन् ।
दक्षिणेनोतमनेन शिरोवेष्टमनन्धयत् ॥ ३६