पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५४
श्रीवेङ्कटाचलमाहात्म्यम्


सत्यलोकं ततो गत्वा ब्रह्मक्षणं भास्करोपमम् ।
दृष्टा नचाऽथ भक्तयैव पक्षिराट् पत्रिकामदत् ।
पित्रम्हतु ते दृष्ट गरुडं प्रत्यभाषत ॥ १७

अह्वा- ‘चिरकालेन सम्प्राप्तः पक्षिराट् कयपरिभज ! ।
कुत्रास्ति श्रीनिवासः सः वासुदेवः पिता मम ।
पितामहवचः श्रुत्वा पक्षिराड् वयमत्रवीत् ॥ १८

गर्छ:--

'वासुदेव बभय! वैकुण्डगिरिमूर्द्धनि ।
तद्विवाहार्थमायान्तं मां विद्धि चतुरनन! ५ १९

नारायणेन लिखितां पत्रिकामवलोकय ।
पपाठ पत्रिकामियं चोदितोऽनेन वै विधिः ॥ २०

‘चिरीवाय पुत्राय ब्रक्षणे नाभिजमने । ।
श्रीवेङ्कटाद्रिनथस्य श्रीनिवासस्य मङ्गलाः ॥ २१

वैदिक्प आशिषः सर्वाः सर्वद। सन्तु पुष्कलाः । ।
कलावकाशराजो मे कन्यादानं करिष्यति ॥ २२

पत्रिकदर्शनादेव सपुत्रः सपरिग्रहः ।
सलोकपालः सस्त्रीकः सगन्धर्वैः सहोरगः ॥ २३

समागत्याशु कर्णं दृष्टा गच्छ यथासुखम्’ ।।
पत्रिकार्थमिति झखा किञ्चिद्यनमुपग8; ॥ २४

सन्तोषमतुलं लेभे विधिः कथाणकौतुकी ।

श्रीनिवासविघाहर्शनार्थं शेषाचलं प्रति । बफाद्यागमनम्

चतुर्मुखः

द्वारपालान् समहूथ चेदं वचनमब्रवीत् ॥ २५