पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५०
श्रीवेङ्कटाचलमाहात्म्यम्


लिस्ते श्रीनिघासेन शुभविज्ञप्तिगर्भिणी ।
श्रीमद्राजाधिराजेन्द्रकिरीटपृष्टपादुक ! ॥ २०२

अस्सद्वधुवरेण्यव्यगुणपूर्णसमृद्धमन!।
युधर्मननयाकाशनम्नऽऽशमु सुकीर्तिमन्! ॥ २०३

नमो नमेऽस्तु ते राजन्! श्रीनिवासस्य शाङ्गिणः ।
श्रीनिवासेन बालेन विज्ञप्तिः क्रियते विश्रम् ॥ २०४

भवद्भिर्लिखित दृष्ट्या तोषो ह्यभवन्मम ।
वैशाखशुदशमीभृगुसरे महोत्सवे ॥ २०५

अङ्गीकरोमि राजेन्द्र! कन्यां तव विशांपते ।
यथपुरा सागरो मे कन्यादनडुक्रीर्तिमान् ॥ २०६

तथा दव तु मे कयां भवेदेवं बहुतिंमन् ।।
यथा वै सागरान् पूर्वान् कपिलेन निपातितान् ॥ २०७

भगीरथी म्हणजो भङ्गभदथ वै पुरा।।
उद्य कीर्तिमापेदे तथा त्वं रजतम ! ॥ २०८

दत्त्वा मे सुभगां कन्यां तत्र पूर्वोत्तरं कुलम् ।
उद्धृत्य बहुलं कीर्ति लभनेदुर्दम ॥ २०९

लिखितन्यं विशेषेण किःतेऽति नृपसत्तम!।
विशेषज्ञोऽसि धर्मात्मा वेत सर्वे शुको मुनिः ।
इति विज्ञापनं ज्ञेयं मम प्रणतिपूर्वकम् ॥ २१०

इथे लिखित्वा यरपत्रिकां शुभां शेषाद्रिनथो मुनिन। शुकेन।
सम्प्रेषयामास सुरेन्द्रपूज्यं पुरं नृपेत्रस्य वियन्नृपस्य॥ २११

श्रीनिवास ‘अचि दिन खुले गर्ने नाम संस्थानमन्दिरम् ।
कथं दास्यति राजेन्द्रः कन्यां मम महीधर !" ॥ २१२