पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४६
श्रीवेङ्कटाचलमाहात्म्यम्


बृहस्पतिः- 'विलिख्य पत्रिकां राजन् ! श्रीनिवासाय विष्णवे ।
विप्र प्रेषय राजेन्द्र ! तस्यागमनकारणात् ।
स्वगुरोर्वाक्यमाकर्थ राजा गुरुमभाषत। ।। १५९

राजा

किं लेख्यं प्राकृर्विद्वन् ! अप्राकृतशरीरिणः।
तथाऽपि लेखनीयं क्षत् तद्ब्रूहि गुरुसत्तम ! ॥ १६०

आकाशराजवचनं श्रुत्वा गीष्पतिरादरात् ।
लिखित्वा योधयामास राज्ञस्तस्य महात्मनः ॥ १६१

गुरूपदिष्टमार्गेण विलिलेख स पत्रिकाम् ।

श्रीनिवासं प्रति वियन्नृपलिखितविवाहपत्रिकाप्रकारः


अप्रकृताय नित्याय सचिदानन्दमूर्तये ॥ १६२

स्वतन्त्रायाद्वितीयायानन्तरूपाय शार्जिणे ।
भक्तिप्रियाय भक्तयैकवेद्योपादेयरूपिणे ॥ १६३

देवाधिदेवपूज्याय ब्रह्मपूज्याय विष्णवे ।।
श्रीनिवासाय कृष्णाय वेङ्कटाचलवासिने ॥ १६४

साडैः सवैश्च वेदवैः आगमैः सपुराणकैः । ।
अवेदितानन्तगुणकर्मणे श्रीधराय ते ॥ १६५

आशीर्वादं करिष्यामि बन्धुवाते सुरोत्तम!।
त्वत्पादपद्मसंवीक्षाकम आकाशनमकः ॥ १६६

त्वदाश्रयं समकांक्षन् लेखयाग्यद्य माधव !
स्त्रीपुत्रभ्रातृभिः साकं सर्वं कुशलिनो वयम् ॥ १६७

त्वदनुग्रहमात्रेण वसानोऽत्र हरेः पुरे ।
सर्वेषां भवतां क्षेमें पत्रद्वारा निबोधय ॥ १६८