पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४५
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


सीलासयादिरूपायाः पशवया विदुर्युधाः ।
उभयोर्वचनं श्रुत्वा गुरुर्योगं विचिन्त्य सः ।
हर्षाद्रिक्तमना भूत्वा सत्यमाह महामतिः ॥ १४९

नाडकूटं विशेषेण सुत्रकूटं विशेषतः।
योनिकूटं चानुकूले ग्रहाश्च शुभदर्शनाः ॥ १५०

सर्व विचर्य भूपालः स्वार्थभावं समाश्रितः ।
सम्मन्त्र्य बन्धुमित्रवैः कन्यादानं कुरु प्रभो!' ॥ १५१

एवं गुरुवचः श्रुत्वा विचर्याऽशु विचक्षणः।
भक्त्या परमया राजा स्वयंभवं समाश्रितः ॥ १५२

ज्ञातिबाधयसम्बन्धिसुहृनित्रनैर्युतः।
मन्त्रं चकार राजेन्द्र ! कन्यादाननिमित्तकम् ॥ १५३

ते सर्वे बन्धुवर्गाश्च राजानं प्रत्यपूजयन् ।
सभाश्च कारयमास रत्नसिंहासने स्थितः ॥ १५४

वाचयित्वाऽथ पुण्याहं कन्यानिश्चयकारणात् ।।
तबूलं दक्षिणां चदात् पूजयित्वा गणाधिपम् ।
भुजमुद्य राजेन्द्रः सभामध्ये वचोऽब्रवीत्॥ १५५

राजा

'पद्मावतीं प्रदास्यामि श्रीनिवासाय शार्जिणे।
यूयं बन्धुगणाश्चन दयां कुरुत मां प्रति ॥ १५६

प्रतिज्ञामकरोदिथं कन्यथै वेङ्कटेशितुः ।
स चोवाच महाराज्ञो गुरुं गुरुजनप्रियः ॥ १५७

राजा- 'किं कार्य वद विप्रेन्द्र! सङ्कथनम् मया ।
राजानमब्रवीद्राजन् ! अङ्गिरा देवतागुरुः ॥ १५८