पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४४
श्रीवेङ्कटाचलमाहात्म्यम्


सङ्गतेतय पश्यामः श्रीनिवासं श्रिया युतम् ।
सन्नतिस्तव भद्रा नोऽभवजन्मनि जन्मनि ॥ १३९

एवं तमुक्त्वा राजर्षे तूणीमास स तापसः ।
शुकवाक्यं ततः श्रुत्वा स राजाऽऽनन्दनिर्भरः ॥ १४०

वैयासकेर्वचः श्रुत्वा प्रशशंस प्रजापतिः ।
‘मन्ये कृतार्थमात्मानं व्यासपुत्र! नमोऽस्तु ते ॥ १४१

प्रहाणञ्च गतिस्तात! तयेयोंग विचिभ्यताम् ।
ऋक्षयोग गोन्नयोगं पश्य विप्र बल घटम् ॥ १४२

इति राज्ञो वच श्रुत्वा सुराचर्य ससम्भ्रमम् ।
छायाशास्त्रविधानज्ञो वकुलं वाक्यमब्रवीत् ॥ १४३

गुरुकृतपद्भवतीश्रीनिघामविघहयोगद्यानुकूल्यविचारः

बृहस्पति

गोत्रे श्रीवेङ्कटेशस्य तन्नामऽचव भामिनि!।
नक्षत्रञ्च वरारोहे! कथ्यतामि' ति चाब्रवीत् ।
सा । तस्य वचनं श्रुत्य किञ्चित्कोपान्विताऽब्रवीत् ॥ १४४

वकुल - ‘बालणाः सत्यसम्पन्नः कफे मिथ्या प्रवादिनः ।
जानतोऽपि महाराज! न वदति हिताहितम् ॥ १४५

श्रीशक - ‘अविश्वसश्च विप्रेषु क्षत्त्रियाणां वरानने! ।
धर्मोऽप्यधर्मतामेति ह्यधर्म धर्मतां गतः ॥ १४६

तस्लावय। महाभागे! कथनीयं हिताहितम् ।
वकुमा- ‘ नक्षत्रे श्रवणं तस्य गोत्र वासिष्ठसंज्ञकम् ॥ १४७

ऊचुः पुरातना मत्पकूर्मकृष्णादिरूपिणः।
राजा- ‘गोत्रमत्रेर्महाभाग! नक्षत्रे मृगशीर्षकम् ॥ १४८