पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४०
श्रीवेङ्कटाचलमाहात्म्यम्


नृप- "भद्र ! दुखें मनस्थं ते त्यज शीघ्रमतः परम् । ।
हृदये तव कल्याणि! काऽपेक्षा वर्तते वद ॥ ९८

तामह करिष्यामि नात्र कार्या विचारणा ।
जनकस्य वचः श्रुत्वा जनन वात्रयमब्रवीत् ॥ ९९

पद्मा

गतस्ते कथितं सर्वं जनकाय वचो मम ।
समाचदशध सम्झवात् नाहं वक्तुं समुसहे।
पुतगिरं विदित्वा सा भर्तारं वाक्यमब्रवीत् ॥ १००

घरण- ‘साधयत्र महाभाग! विवाहं विधिपूर्वकम् ।।
विलम्बो नैव कर्तव्यः शुभार्थन्तु शुभानने ! ॥ १०१

राजा

‘तस्मै दास्यामि कृष्णाय श्रीनिवासाय धीमते ॥ १०२

अत्याधस्य सुतां र पुत्रमिन्द्रनिकेतनम् ।।
प्रेषयामास राजेन्द्र ! गुर्वानयनकाझ्या ॥ १०३

विलिख्य पत्रिकां राज पुत्रीकल्याणसूचितम् ।
सम्प्रेषयामास तदा स्वपुत्रेण वियन्नृपः॥ १०४

वियन्नृपाज्ञया धरातलं प्रति यूहस्पत्यागमनम्

स गत्वा वयुवेगेन कद्रांशवतु भूमिप!।
अवन्दताऽनन्द्रपूर्णं गुरुमिन्द्रस्य च क्षणात् ॥ १०५

सपर्ने राजपुत्रश्च समालोक्थागतं गुरुः ।
प्रतिष्ठाप्यासने तत्र तेन नीतां तदा शुभाम्॥ १०६

पपाठ च महाराज ! पत्रिकां शुभसूचिकाम् ।
तदागमद्राजन्! राजानं स पुरोहितः ॥ १०७