पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३७
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


धर्मदेश्य वचः श्रुत्वा तस्समीपमुपागमत् ।
पप्रच्छ तातदा। कया: एतद्वृत्तान्तकोविदः ॥ ६७

धरणी- ‘कैथ कस्मादुभयात। पूज्यत्र प्रतिभाति मे।
पृच्छयनां व न्यकः!! अस्याः किमागमनका(णम् " ॥ ६८

एवमुक्तः केयक।त धरणीमनुवेतदः ।।
कल्पका --'वासः पन्नगशैलेऽस्याः अवमी श्रीवेङ्कटेश्वरः ॥ ६९

तदज्ञाकारिका काचित् सुन्न। वकुलमालिका ।
अनया ‘धरणदेव्याः सन्निधौ मम किञ्चन ॥ ७०

कर्यमस्तीति कथितं ततस्तु सहितस्तया ।
वयं प्राप्त । महाभागे! स्वसमीपमिहाधुना ॥ ७१

पृच्छय सैत्र वृत्तान्ते दमनकारणम् ।
एवमुक्तोऽथ ण वल समभव। ॥ ७२


  • तिष्ठ भद्रे ! वरारोहे! तपीठे सुनिर्मले ।

इयुक्तऽऽनन्दभरिन। वकुल तत्र संस्थिता ॥ ७३

मेने कृर्थमामने सफल्यं मनोऽपि च।
धरणी – ‘खगतं ते वरारोहे ! मम पुण्यसमुच्चयात् ॥ ७४

मन्ये कृतार्थमश्मानं सफल साधुसङ्गात् ।
निर्देष्टव्यं भवकर्म तदद्य विदधीमहि ॥ ७५

किमर्थमागमो मनः! शीत्र तत्कथ्यता मिति ।
बभष वकुला भायां राज्ञस्तस्य महात्मनः ॥ ७६

धरणीं प्रति वर्लोक्तागमनकारणम् ।

बकुला– ‘कन्यापेक्षा। मुख्यकार्यं पुनः कार्यशतेन किम् ? ।
मुख्यकर्यं ततः श्रुत्र। वकुलामब्रवीदिदम् ॥ ७७
22