पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३५
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


दुःखिनां जननीं टु मन्दमह मनोगतम् ।
पग़ावतो- 'किं वदिष्यामि हे मातः ! तिकादु खमागमम् ॥ ४५

अथघ/ पुत्रलाभं किं प्रवदामि निगूढजम् ।
नकृत्यं तादृशं किञ्चित् जोa कोपि तु मे बरे ॥ ४६

का सम्प्रति तमद्य वक्तुं शक्नोमि न स्वयम् ।
तथाऽपि तव वक्ष्यामि मातृवत् शृणु भामिनि! ॥ ४७

पद्मावतीकथितभगवल्लक्षणतद्भक्तलक्षणानि

वयाऽज्ञप्ताऽमें मातः ! पुष्याराम सखीयुत ।
तत्वlऽयातः पुमान् कश्चित् पुराणपुरुयोतमः ॥ ४८

मातः ! सरामि तद्वनं पुण्डरीक नेभेक्षणम् ।।
तं विन) न हैि जीवमि मन्यमित्यवधाय ॥ ४९

चरितं तस्य कृष्णस्य जाननि विबुधेश्वराः ।
पातालश्च मनुजाः न जानन्ति हरिं परम् ॥ ५०

सत्यं सवत्तमः साक्षात् स एव पुरुषोतRः ।
दक्षिणं पाणिमाश्रित्य राजते चक्रमुतमम् ॥ ५१

तथा सध्ये शङ्कराजो राजते न लभे ।।
यकण्ठे कौस्तुभं तं मृत्योर्मकरकुण्डले ॥ ५२

गस्य चक्रप्रभवेण दधा वाराणसी पुरी ।
यस्य शब्दओनिं श्रुत्वा विद्वन्यसुरादयः ॥ ५३

तद्भक्तलक्षणं वक्ष्ये शृणु मातः ! सविस्तरम् ।
वेदशनपरा ये च स्वधर्माचरणे रतः ॥ ५४

वेदोक्तं कर्म कुर्वन्ति तद्भक्तान् विद्धि वैष्णवान् ।
शङ्कचकादिता ये चाप्यूर्धपुण्ड्रधराश्च ये ॥ ५५