पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३४
श्रीवेङ्कटाचलमाहात्म्यम्


धर्मदेवी- अचैव घटिकान्ते त्वां भगमिष्यति काचन ।
अबल/ बहुवृद्धा च धर्मार्थकुशल। भुवि ॥ ३३

मद्वयं विश्वसन्ती वं ज्ञानं परिचोदय ।
तोण्डमानश्च ते भर्तुः प्रतरं समुद्रणम् ॥ ३४

सम्बोध्य सlधुमार्ग त्वं समाश्रय नृपप्रिये!।
सन्निधौ मम संकल्पं कुरु कन्यानिमित्तकम् ' ॥ ३५

धरणी- 'येन केनाप्युपयेम जीविता स्यात् सुता मम ।
सुतां तस्यैव दास्यामि गिरिगहवासिनः॥ ३६

धर्मदेवी- 'एवं चेत् ते सुना राज्ञि ! जीविष्यति न संशयः ।
पतिमें वर्तते यत्र देवि ! तत्र त्रयहम् ॥ ३७

दयुक्ता तचः सस्यं द्रष्टुकाम। धराऽब्रवीत् ।।
धरणी- 'तदा । ते वचनं सःयं यवेवं सम्भविष्यति ॥ ३८

इयुक्तोऽसौ जगामाशु निजधाम वराऽना ।
साऽपि तां ‘बढमित्युक्ता निर्जगाम पुशद्वहिः ॥ ३९ ॥

कसे बढ़। सुतं राजन्! स्वर्णशूषं सगुहमकम् ।
जगामोलभभ्येत्य पुलिन्दा मिथिलेश्वर ! ॥ ४०

पुलिन्दयां गतायातु धरणी वामलोचना।
पुया निकेतनं प्राप्य रुदन्ती भृशदुःखिता । ॥ ४१

'किं ते मनोगतं क्षुत्रि! स्वमिच्छसि तदूद ।
न च मातृसमं मित्रं पुत्रीणामस्ति नन्दिनि! ॥ ४२

किन्नु कार्यमकार्यं वा तन्ममाचक्ष्त्र भामिनि!।
पूयामि मनःस्थ किमर्थं तव शोषणम् ॥ ४३

अभाग्यऽहं महाभागे! विषपानं करोमि ।
इत्युक्ता सा पराधीना । दुःखिता रुदितोऽभवत् ॥ ४४