पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३३
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


तं दृङ् मोहमयात कामज्वरसुपीडिता ।।
दुहित। तेऽभवद्राज्ञ ! ततोऽस्या, अशोषणम् ॥ २२

तच्छन्त्यर्थं वरारोहे! तस्मै सा सम्प्रदीयताम् ।
इत्युक्त। धरणी देवी घर्मदेवीं वचोऽब्रवीत् ॥ २३

धरणी-
कऽस्ते किरातरूपी स दुहितुर्मेऽशोषकः ।
वद तन्नाम किं भद्रे! वरं दास्ये तवेप्सितम् ’ ।
इति पृष्ट। धर्मदेवी धरणीं वाक्यमब्रवीत् ॥ २४

धर्मदेवी- "वैकुण्ठस्थो हरिः साक्षात् वर्तते वेष्टबले ।
'श्रीनिवास' इति स्यानो विद्यlवान् धनवान् बली ॥ २५

तस्याश्वं स्वसुत बला ताडयामास चश्मभिः।
आरामद्रनिकटे पतितः स हयोत्तमः ॥ २६

अश्मभिस्ताडितोऽयन्तं विह्वलः पृच्छ तरसः ।
गौरवादरम्यतु क्षमेत पुरुषः स तत् ॥ २७

इति मे सत्यवचनं दत्वा तं सुखमेष्यसि ।
अदत्त दुःखमाप्नोषि न मे दणी सृषा भवेत् ॥ २८

अदाने दिनमात्रेण स म्रियते न संशयः।
इति तस्य वचः श्रुत्वा धरणी पुनरब्रवीत् ॥ २९

धरणी- 'किं मां वदसि दुर्वाक्यं असयं वामलोचने ।
इति तस्य वचः श्रुत्वा पुनराह मनस्विनी ॥ ३०

धर्मदेवी- ‘नासत्यं वचनं देवि ! मयोक्तं पूर्वमेव तत् ।
इति भीतातद्वचनात् राज्ञी वाक्यमथाब्रवीत् ॥ ३१

अयाचित । मय। कन्या कथ देया भविष्यति । ।
इति चिन्तापर। राजी धर्मदेव वचोऽब्रवीत् ॥ ३२