पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३०
श्रीवेङ्कटाचलमाहात्म्यम्


कथं न भोक्ष्यसे मृष्टं क्षीरान्नं राजनिर्मितम् ।
सदाऽपि रोदनं मlaः ! किं करोमीति भूमिप !॥ १५२

विभु तं भर्सयित्वाऽथ सम्भोऽयत्रिमनुत्तमम् ।
‘ममोदरगीतं चातं पुत्रस्य हितकारणम् ॥ १५३

इत्युक्ता स धर्मदेवी शिशोर्दतं नृपातम !।
क्षीशनं स्पषत्रस्थं भुक्तु। स्वस्था तदाऽब्रवीत् ॥ १५४

'सस्यं वदामि सुश्रोणि! ताम्बूलं देहि मेऽने!।
इयुका धरणी देवी धर्मदेच्या पुलिन्दया॥ १५५

एललनीरनागवलीदलैर्युतम् ।
ताम्बूलमर्थेप्रमास पुलिन्दयै पतिव्रता ॥ १५६

ततः सा प्रामुखी भूत्वा पुत्रमद्धे निधाय च ।
निःक्षिप्य पुरतो गुरुमे पादावास्तीर्य संस्थरा ॥ १५७

एवंरूपं गतं कृष्णं श्रीनिवासं सुरोतमाः ।
द्रष्टुकामाः समायाताः वैखरीं प्रभृतोचिताम् ॥ १५८

सम्पशन्तस्तस्य खस्थाः विमानगणस्तथा ।
संलापं चक्रुरन्योन्यं सम्भ्रमात् कैौतुकान्विताः ॥ १५९

किं तय सुकृतं श्य कृतं पूर्वं ययाऽधुना ।
लक्ष्मीसहथो भगवन् ीडते प्रकृतो यथा ॥ १६०

एवं हरेश्चित्रविचित्रकर्म गायन्ति केतोर्मोक्शम्भुशक्रः।
करौ युगे पथकृतां नरेण बुद्धारणार्थं जगदीशचेष्टः ॥ १६१


इति श्रीभविष्योतपुराणे श्रीवेङ्कटाचलमद्दम्ये श्रीनिवासस्य


पुलिंदनरूपद्वर्णनं नाम अष्टमोऽध्यायः ।।