पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२९
श्रीभविष्योत्तरपुसणे अष्टमोऽध्यायः



सुचभिः सान्त्रयित्वा धरणी धर्मदेवताम् ।
प्रापग्रद्भवनं स्वस्याः मन्दंमन्दं मुदाऽन्विता ॥ १४१

' तामादाय गृहं प्राप्य वरं सिँहासनं ददौ।
सिंहासनगता सा च धर्मदेवी वचोऽब्रवीत् ॥ १४२

घर्मदेबी- 'जनं कुरु कल्याणि! वस्त्रालङ्कारभूषिता। ।
गुरुदेवनमस्कारं कुरु देवि! हरिप्रियम् ॥ १४३

एवमुक्ताऽथ कल्याणी तथा क्रे यथोदितम् ।
तस्याश्चाभिमुखीभूय पश्चाद्वाक्यमुवाच स ॥ १४४

धरणी- 'किं कार्यं वद भद्रं मे करोमि तव शासनात् ?
पुलिन्दा- 'वायनं देहि कल्याणि ! देवानां प्रीतिसाधकम् ॥ १४५

इर्थ पुलिन्दावचनं श्रुत्वा सा धरणी तदा।
वर्णशूषं समादाय मुक्ततण्डुरुपूरितम् ।
निक्षिप्य पुरतः शीतुं धर्मदेव वचोऽब्रवीत् ॥ १४६

धरणी-- सस्ये वद महप्रज्ञ ! मम दुःखं प्रणोदयः।।
धरणीवाध्यमकथं धर्मदेवी वचोऽब्रवीत् ॥ १४७

धर्मदेवी- ‘सयं वदामि सुश्रोणि! किशोरते प्रयच्छ मे ।
अहःकृते रात्रिकृतं सुपकरससंयुतम् । १४८

तद्वचनं श्म्यं वरयऽऽनीय भामिनी ।
क्षराने स्वर्णपात्रयं अर्भकाय ददौ नृप! ॥ १४९

तद्दृष्ट वर्णपात्रस्थं मनुधनं न भुक्तवान् ।
रुरोद चे शिशुस्तस्याः धर्मदेश्यः स भूमिप ! ॥ १५०

रुदन्तमर्मजं दृष्टा विनिन्द्य च तदु सा ।
‘दरिद्रोऽसि दुराचार! कदमूलफलाशनः ॥ १५१