पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२७
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


आकीर्य केशपुडुनि पञ्चाशद्वर्षसंयुता।
गुञ्जामणिविभूषाङ्गशब्दबद्धमुहारिका ॥ ११९

वेणुगुल्मं स्वशिरसि दधाना धान्यपूरितम् ।
लम्बोदरी लम्बकर्णं लम्बितार्धपयोधरा ॥१२०

अदन्ता। शुष्कवदना तदऽभूद्भर्मदेवता ।
ब्रह्मण नाभिसङ्गत सप्तमासवयोयुतम् ॥ १२१

दन्तं शुष्कदनं कृशी दीर्घाहुकम् ।
शिक्षु बढ़ चीरवस्त्रे जगदीश्वरी ॥ १२२

यष्टिं धृत्व करे चऽगात् सबल धर्मदेता।
नारायणपुरं प्राप्त नदब्जज३न्दिता ॥ १२३

पुरीं समागत्य जगी चेयं
‘पतीन् सुतान् बन्धुगणान् ददामि ।
श्रुत्वा वचस्तद् दत पुरननः
ऊचुतदा तां नृपवङ्भां प्रति ॥ १२४

पुल्कसीरूपधारिभगवता पबधतीजनन्यान्योन्यसंवादः

प्रामिका:- ‘धर्मदेवी समायाता नरनारायणाश्रमात् ।
वृद्धा सा वर्तते शय! मितभाषेव दृश्यते ॥ १२५

मनोगतं वदामीति वदतीयं पुनःपुनः।
तामाहूय महाभागे! धर्मदेव पतित्रताम् । ॥ १२६

तामित्थमावेदितचित्तवेदिताविद्यां निजग्रामभवानगणैः।
आपणतत्र सखीभिरादरात् समाप्तभाग्याहमिनि सरन्थसौ ॥ १२७

आज्ञप्त धरणीदेव्या सखीभूता वनाः ।
ऊचुस्तामभ्रगः सर्वाः सबाणां धर्मदेवताम् ॥ १२८