पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२५
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


प्राप्तं गुहं प्रणमिवगतं तदा।
प्रथ्येव पुण्यं परिपकमागतम् ।
दत्वाऽऽसन रंज्ञमय समयन्
सुसाधनैः सार्थसुपुष्पभोजनैः ॥ ९९

कृतऽतिथेयो द्विजमयभावे
सुतानिमित्ते गगनभिधो नृपः।
तद्वाक्यमाकर्थ गुरुः सतां पति.
सम्प्रीणयन् वैक्यमुवाच भूपम् ॥ १००

बृहस्पति -‘दुहितुस्तव सङ्कष्टनिमितं शृणु भूमिप!।
पुष्यर्थन्तु गता बा भीता पुरुषदर्शनात् ॥ । १०१

तस्य शान्ति प्रव’ नामि भूयसमवधानतः ।
कारयन्वधुना विप्राः अभिषेकं शिवस्य च ।। १०२

अगस्त्येशथ वै रुदैः त्वमेकादशभि: प्रभो!।
एवमुक्तोऽथ गुरुण। रजा विपन् समादिशत् ॥ १०३

सम्पाद्य सर्वथग्भारान् वयं विप्रसमन्विताः।
तयुत्री ज्वरतापेन शायिता निजमन्दिरे ॥ १०४

तच्छ नर्थ वयं प्राप्त. अभिषेकार्थमझने!
धिषणेन समाज्ञप्तः द्विजवर्याः समागताः ॥ १०५

तस्माद्देशाद्वयं प्राप्तः कैलक्षपतिमन्दरम् ।
गच्छसि वं कुत्र बाले ! किमर्थं त्वमिहाऽगता।
वंददेश 'मिति स्त्रीभि. कुल चोदिताऽब्रवीत् ॥ १०६


५ग्नवतीमखीः प्रनि वकुलावेदितस्खगमनवृत्तान्तः

वकुला- 'शृण्वन्तु कन्यकाः सर्वाः मद्वाक्यमविचारतः ॥ १०७