पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२२
श्रीवेङ्कटाचलमाहात्म्यम्


इयेवमुक्तो भगवान् जगद्गुरुः
सम्प्रेषयिष्यन् वकुलं स्वकारणात् ।
उत्थाय तपस्तिमितान्तरङ्गः
तस्थौ तदान भृशदृष्टचेताः ॥ ७२

भुक्तेऽनमुत्तमभसौ वकुलम्क्षतं
आनन्दपूर्णसुमनाः सुवृदवन्द्यः ।
तथाक्लकृतवपुश्च विभूषणौधैः
मुक्ताफलैः सुरुचैिौरैथ पुषसकैः ॥ ७३

दिव्यां तुरङ्गमास्य निर्मितां देवमायया ।
मार्ग विशतुकाम तं अपृच्छ५ वैकुलाऽवदत् ॥ ७४

वकुल

‘मार्गे वदं माधीश! गच्छईम नृपसत्तमम् । ॥ ७५

भनिवास-"असदेव बरान्मार्गात् अवश्व गिरेतयत् ।
त्वं गच्छध:प्रदेशे च अपिलं लिङ्गमुतमम् ॥ ७६

‘ततोऽस्ते तीर्थराजो यः कपिलेश्वरसन्निधौ ।
तत्र सर्वा यथायोग्यं मदर्थे तीर्थपुङ्गवे ॥ ७७

कपिलेश्वरमासार्ध याच्यतां वरमव्ययम् ।
'श्रीनिवासेन बालेन सदा कल्याणकाङ्किणा ॥ ७८

प्रेषिताहं तदर्थं वै कुरु मेऽभीप्सिते प्रियम् ।
एवमुक्ता शिवं देवि! ततः पश्तटं गता ॥ ७९

तत्र दृष्ट । कृष्णरामैौ नवा ते भक्तिभाक्तः ।
पवतीर्धसमुद्भवैः कमलैः कमलनने!॥। ८०

पूजां कुरु मदेयं तौ भ्रातृभूौ हि मे भौ ।
सुवर्णमुखी. तीन तत्र गच्छ यथासुखम् ॥ ८१