पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१३
श्रीभविष्योतरपुराणे सप्तमोऽध्यायः


स पुमान् पुण्यमाप्नोति जल्दोऽपि फलं लभेत् ।
अदिशन् मृदुभधी च न तु नियुरभाषणः ॥ २७

भथाहं काममुद्दिश्य पात्रभूतोऽस्मि सप्रतम् ।
सुखमेष्यसि दानेन त्वन्ते स्वर्ग गमिष्यसि ॥ २८

आमनं दिश मह् त्रं किं वृथा नियुक्तिभिः ।
सा तस्य वचन श्रुत्वा क्रोधात्ताम्रविलोचना ॥ २९

अवाच्ये वदसे मूढ़! जीवनेच्छ। न विद्यते ।
आकाशराजस्वां दृष्ट हनिष्यति न संशयः।
यक्तयाति तावत्वं गच्छ शीघ्र स्वमालयम्॥ ३०

श्रीनिवास

कार्यन्ते मरणं सौख्ये कार्यहानैौ मृतिः कुतः ।
कथं हन्यात् स राजेन्द्रस्वधर्माभिमुखो हि मम।
त्वं कन्याऽहं वरो देवि! कोऽत्रान्यायो महीसुतेः! ॥ ३१

पध्मवति

शृणु मूढ! न जानसि बालभावेन किं वृथा।
त्वा दृष्ट्राऽऽकाशराजोऽपि कृत्वा । ते गलबन्धनम् ।
बीयानिगडैर्ब! भविष्यप्रदाभयहम् ॥ ३२

श्रीनिवास

'निश्यि मरणं देवि! रतुकामोऽप्यहं त्वया ।
जातय मरणं नित्यं पूर्वकर्मफयनुगम्।
भाकशरजो धर्मामा कथं हन्यादनागसम् ' ॥ ३३

पध्मवति

पग़ावतो- ‘गौरवं यनिषदेन्द्र ! नृपस्यास्य हरेर्यथा ।
वरदस्याथ रन्नस्य वेचलवासिनः ॥ ३४