पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३११
श्रीभविष्योतरपुराणे सप्तमोऽध्यायः


नमस्कृत्य यथान्यायं जगष्टम विपिनं नदन् ।
तं दृष्ट्वा योषितः सर्वाः विसयाऽकुलमानसः ॥ ७

करसयुटमापन्नः चलितास्तु भयातुराः ।
वृक्षमूल गता बालः अन्यन्य वाक्यमब्रुवन् ॥ ८

कोऽयमत्र वरारोहे! सखि ! कळायतेक्षणे ।।
कोऽसौ विगतरूपी च किं न दृष्टस्त्वया पुरः ॥ ९

तुरङ्गपरि संस्थाय य आगच्छति हे सखि!।
एवं वदन्त्यतातथुः सा च पद्मावती शुभा ॥ १०

उवाच मन्दं वचनं सवीस्तातु ततो द्विजाः !
'पृच्छन्तु तस्य वृत्तान्तं पितृमातृस्यबान्धवान् ॥ ११

देशं वृत्तं कुलं शीलं नामगोत्रादिकं तथा ।
इति सख्या समाज्ञप्तः ता ऊचुर्वचनं स्त्रियः ।
आगतं पुरुषं दृष्टवा ‘कोऽसि कोऽसीति चाब्रुवन्॥ १२

कन्य:-

किमर्थमागतोऽसि त्वं किं ते कार्यं वद प्रभो!।
न सन्ति पुरुष) यत्र गच्छ गच्छेति चाब्रुवम् ।
तासां तद्वचनं श्रुत्वा । हययो वचमूचिवान् ॥ १३

श्रीभगवान्

अस्ति कार्य वरारोहः! राजपुत्र्याः समीपके ॥ १४

स्त्रियः 'किं कथं वद शीतं त्वं यते मनसि वर्तते ।
क ते वासश्च किं नाम का ते माता च कः पिता ॥ १५

को आता या च भगिनी किं कुलं गोत्रमेव च?।
इति तासां वचः श्रुत्वा न्यदजगदीश्वरः ॥ १६